SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पमा ॥५८॥ यत:-क्षेत्रं यन्त्रप्रहरणवधूलाङ्गलं गोतुरङ्गम्, धेनुर्गन्त्री द्रविणतरवो हर्म्यमन्यच्च वित्तम् । यत्सारम्भञ्जनयति मनोरत्नमालिन्यमुच्चै स्तादृग्दानं सुगतितृषिते नैव लेयं न देयम् ॥४८॥ यतः-दानेन लक्ष्मीनियेन विद्या, नयेन राज्यं सुकृतेन जन्म । परोपकारक्रिययाऽपि कायः, कृतार्थ्यते येन पुमान्स मान्यः ॥ ४९ ॥ अथ प्रकुर्वतः पुण्यं, सुन्दरस्य सुरीवरात् । गतेषु कतिघस्रेषु, पत्नी गर्भ बभार सा ॥ २५० ॥ क्रमेण ववृधे गर्भः, शुभदोहदसंयुतः । सा संपूर्णेषु मासेषु, शुभेऽह्नि सुषुवे सुतम् ॥ ११ ॥ सोत्साहः सुन्दरः श्रेष्ठी, पुत्रजन्मोत्सवं व्यधात् । बालस्य दुर्गक इति, नाम चक्रे ततः पिता ॥५२॥ " अथ तस्य शिशुत्वेऽपि, पूर्वदुष्कर्मयोगतः। मृतौ तौ मातृपितरौ, नान्यथा देवतावचः ॥ ५३ ॥ तत्कुलस्य क्षयो जातो, विनष्टो विभवोऽपि च । शेषः परिजनः सव्वों, दूरे मृत्योर्भयाद्गतः ॥ ५४ ॥ ॥५॥ Jain Education inlonal For Private Personal Use Only Diainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy