SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ponr .0000000000000000.. त्वक्तुं यः किल वित्तमुत्तममतिः शक्नोति जीवाधिकम्, सोऽस्मिन् भूमिविभूषणं गुणनिधिर्भव्यो भवे दुर्लभः ॥ ४४ ॥ काव्यम्-दानं दुर्गतिवारणं गुणगणप्रस्तारविस्तारणम्, तेजःसन्ततिधारणं कृतविपत्श्रेणीसमुत्सारणम् । अंहःसन्ततिदारणं भवमहाकूपारनिस्तारणम्, धर्माभ्युन्नतिकारणं विजयते श्रेयःसुखाकारणम् ॥ ४५ ॥ काव्यम्-वचित्कामासक्तः क्वचिदपि कषायैरपहृतः, क्वचिन्मोहग्रस्तः क्वच नवधवो (कचन वधनो) पायनिरतः । न धर्मार्थ किञ्चित्सुचरितममारीप्रकुरुते, परिभ्रष्टो दानात्स यदि न तदालम्बनमिह ॥ ४६॥ लघुः काणोऽपि कुब्जोऽपि, दानादुपरि कर्करः। उपार्जकोऽपि पूर्णोऽपि, लोकेऽपि स्यादधो घटः ॥४७॥ Jain Education Interna For Private Personel Use Only H orary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy