________________
ponr
.0000000000000000..
त्वक्तुं यः किल वित्तमुत्तममतिः शक्नोति जीवाधिकम्,
सोऽस्मिन् भूमिविभूषणं गुणनिधिर्भव्यो भवे दुर्लभः ॥ ४४ ॥ काव्यम्-दानं दुर्गतिवारणं गुणगणप्रस्तारविस्तारणम्,
तेजःसन्ततिधारणं कृतविपत्श्रेणीसमुत्सारणम् । अंहःसन्ततिदारणं भवमहाकूपारनिस्तारणम्,
धर्माभ्युन्नतिकारणं विजयते श्रेयःसुखाकारणम् ॥ ४५ ॥ काव्यम्-वचित्कामासक्तः क्वचिदपि कषायैरपहृतः,
क्वचिन्मोहग्रस्तः क्वच नवधवो (कचन वधनो) पायनिरतः । न धर्मार्थ किञ्चित्सुचरितममारीप्रकुरुते,
परिभ्रष्टो दानात्स यदि न तदालम्बनमिह ॥ ४६॥ लघुः काणोऽपि कुब्जोऽपि, दानादुपरि कर्करः। उपार्जकोऽपि पूर्णोऽपि, लोकेऽपि स्यादधो घटः ॥४७॥
Jain Education Interna
For Private Personel Use Only
H
orary.org