SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ महा धर्म. ॥५६॥ देव्यूचे भद्र ! किं नूनं ?, प्रोवाच सुन्दरः पुनः। सूनु, नास्ति तदुःखं, यं विना भाति नो कुलम् ॥२२०॥ यतः-दिनं दिनकरं विना वितरणं विना वैभवं, महत्त्वमुचितं विना सुवचनं विना गौरवम् । सरः सुजल विना धनभरं विना मन्दिरम्, कुलं तनुरुहं विना श्रयति नैव सश्रीकताम् ॥ २१॥ देवि ! देहि ततः पुत्रं, प्रशस्तं शुभलक्षणम् । मद्वाचा ते सुतो भावीत्युक्त्वा देवी पुनर्जगौ ॥ २२ ॥ |७|| सुभगः सुगुणो दक्षस्तव पुत्रो भविष्यति । परं तव च पुत्रस्य, सुखं नो भवितोभयोः ॥ २३ ॥ मातापित्रोवियोगोऽस्य, बालत्वेऽपि भविष्यति । प्रथम चासुखीभूत्वा, पश्चात्स भविता सुखी ॥ २४ ॥ इत्युक्त्वा सा तिरोभूता, यानस्था स्वाश्रयङ्गता । श्रेष्ठीक्षणं स्थिरं स्थित्वा, निजचित्ते व्यचिन्तयतू२५ ॥५६॥ काव्यम्-स्वप्नः किन्तु किमिन्द्रजालमथवा किं चेतसो विभ्रमो, दोषः कोऽपि किमेष मे नयनयोर्विश्वकसंमोहकृत् । Jan Education For Private 3 Personal Use Only Altinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy