________________
धम.
प्राग्भवे गोत्रदेवी ते, सैवाहं भुवनेश्वरी । अत्रागताऽस्मि हे वत्स !, शृणु चागमकारणम् ॥ १॥ ॥५५॥ अद्याहं तीर्थयात्रायै, द्वीपे नन्दीश्वरे गता । तत्र शाश्वततीर्थेशा, वन्दिता भक्तियुक्तिभिः ॥२॥
नृत्यगानादिरगञ्च, कृत्वा विविधभावतः। अन्यच्छाश्वतचैत्यानि, वन्दित्वा वलिता पुनः ॥ ३॥ आगताऽष्टापदाद्रौ च, यस्मिन् भरतकारितः । प्रासादोऽस्ति सुवर्णस्य, चतुर्दारो महोन्नतः॥४॥
काव्यम्-उत्सेघाङ्गुलदीर्घयोजनमितं कोशत्रयं चोच्छ्रितं,
विस्तारे भरताधिराजविहितं गव्यूतमात्रोध्धुरम् । एकादर्निशि नित्यवासशिवदं कैलासभूषामणि,
नान्ना सिंहनिषद्यमुत्तममहं चैत्यं स्तुवे सादरम् ॥ ५॥ चतुर्विंशतिरहन्तो, रत्नकाञ्चनमूर्तिभिः। स्थापिता मानवर्णाभ्यां, युक्तास्तत्र चतुर्दिशम् ॥६॥ तान् जिनान पूजयित्वा च, वन्दित्वा चलिता ततः। क्षपापश्चिमयामेऽहमागतैतत्पुरोपरि ॥ ७ ॥ तदाऽकस्माद्विमानं मे, बभूव नभसि स्थिरम् । उपायानां शतेनापि, न चलत्येव चालितम् ॥८॥
॥५५॥
jainelibrary.org
Jnin Education
a
For Private & Personal Use Only
l