________________
सदाल्हादा च सोत्साहा, स्वजने मिलिते सति । भक्ता देवे गुरौ चापि, सा स्त्री लक्ष्मीरिवापरा ॥७२॥ परघरगमणालसिणी, परपुरिसविलोयणे य जच्चन्धा । परमालावे बहिरा, घरस्त लच्छी न
___सा महिला ॥ ७३ ॥ दहा-कडूआ बोली कामिणी, फगडा सूरी नारि । तेहनउ घर सह परिहरइ, को न चढइ घरवार ?॥७॥ नर नरस्युं बहु बोलणा, घर घर गोडि भमन्ति। सहीया निसि बाहिर वसइ,ते सुशील किम हुन्ति ?॥७५॥ संपूर्णविभवः श्रेष्ठी, कोटिसंख्यधनेश्वरः । कान्तया सह संसारभोगान्नित्यं बुभोज सः ॥ ७६ ॥ कदा वचनमात्रेण, न दूमयति कञ्चन । यस्य धर्मे शुभा बुध्धिर्मनःशुध्धिर्जिनाचने ॥ ७७ ॥ एवं प्रवर्त्ततस्तस्य, (मानस्य) कालो घनतरो ययौ । परं पुत्रफलं नाभूत्तदा श्रेष्ठी व्यचिन्तयत् ॥७॥ वर्त्तते मम कायस्य, वयस्तुर्य समीपगम् । तथापि दृश्यते नूनं, गृहं शून्यं सुतं विना ॥ ७९ ॥
गाथा-तं मन्दिरं न सोहइ, जत्थ न दीसन्ति धूलिधवलाई ।
__ उद्दन्ति रडन्ति रमन्ति च, दोतिन्नि लहुयाइ डिंभाई ॥१८० ॥
Jan Education
For Private Personal use only
Dainelibrary.org