________________
यथा मृगा मृत्युभयेन भीता, उद्धृत्त्य कौँ न करन्ति निद्राम् । एवं बुधा ज्ञानसमन्विता हि, संसार-.
___ भीता न करन्ति पापम् ॥ ५२॥ प्राणान्न हिस्यान्न पिवेच्च मद्यं, वदेच्च सत्यं न हरेत्परार्थम् । परस्य भार्या मनसाऽपि नेच्छेत्, स्वर्ग यदी
च्छेत् गृहवत्प्रवेष्टुम् ॥ ५३ ॥ पुरन्दरसहश्राणि, चक्रतिशतानि च । निर्वापितानि कालेन, प्रदीपा इव वायुना ॥ १५ ॥ धर्मादाप्नोति शर्माणि, परमादिव बान्धवात् । तरण्डेणेव तरति, धर्मेण विपदापगाः॥ ५५ ॥ सम्यगाराधितो धर्मो, जन्तूनां सुखदायकः । इहलोके फलं दत्ते, परलोके हि का कथा ! ॥५६॥ यथा हि दुर्गतः पूर्व, सुन्दरश्रेष्ठिनन्दनः। कृत्वा दुःखक्षयं धादिह लोकेपि सुख्यभूत् ॥ ५७॥ गाथा-अलमित्थवित्थरेणं, कुरु धम्म जेण वंछियसुहाई। पावेसिइ इहलोए, जहाई सुयसुन्दरस्सेव॥१८॥ अयनानि विना भानि, यथा शोभां दधन्ति न । तमो विना कथं दीपे, दीपकत्वं प्रवर्तते ॥ ५९॥ बुभुक्षां च विना भव्यं, भोजनं रोचते कथम् !। विना चातपसंतापं, नहि च्छाया गुणो भवेत् ॥१६०॥
Jain Education E
l ea
For Private Personel Use Only
jainelibrary.org