________________
सिरिसंतिनाहचरिए
जेण रुट्टो कुमारी सो 'लेह-लेह' त्ति जंपइ । तं सोउं झत्ति निक्खता वयं उज्झायसंजुया ॥ ३१८॥ ४२७ ॥ तस्स तुम्हाण पुत्तस्स जं जायं तं न याणिमो' । एयं सोउं तओ सेट्ठी आउलव्याउलीहुओ ॥३१९॥४२८ ॥ दंसणीयं गऊणं रायपासम्म पत्थिओ । एत्थंतरम्मि सो सीही संपत्तो सेट्टिमंदिरे ॥ ३२० ॥४२९ ॥ तस्सागयस्स सेडी वि सव्वं आसणमाइयं । पडिवत्तिं विहेऊणं आपुच्छेइ पओयणं ॥ ३२१ || ४३० ॥ तेणाऽवि जंपियं 'भद्द ! मा खेयं एत्थ कारणे । करेहि किंपि जेणं ते सुहेणं चिटुई सुतो ॥३२२॥४३१॥ किंतु जं तेण थालाई आणियं तं पयंसह ' । तस्स वक्केण सेट्ठी वि सत्थचित्तो पयंसइ ॥ ३२३॥४३२॥ तेणाऽवि रायणामकं दट्टु सव्वं पि भाणियं । 'सेट्टि ! धन्नो सि तं जस्स सुओ सव्वगुणालओ ॥ ३२४॥४३३॥ तामा खेयं करेज्जासि सव्वं सुत्थं भविस्सइ । कारणेण सुओ तुज्झ महंतेणं डिओ तहिं ॥ ३२५॥४३४॥ बहूत्तो यसो एहिं तत्तं तुज्झ अक्खियं' । सेट्ठी वि हसंतुट्टो सीहरायं विसजाई ॥ ३२६॥४३५॥ गंतुं तेणाऽवि सव्वं पि रायधूयाए अक्खियं । तो सौ मोत्तूण तं वेसं नियं वेसं करेत्तु य ॥३२७॥४३६॥ पाएसु पडिया तस्स करे जोडेत्तु जंपइ । 'हा नाह ! किं मए तुज्झ अवरद्धं जेण छड्डिया ? ॥३२८॥४३७॥
१. भासिये पास० ।। २. पा० विना एहि तत्तं जे० । एही ईय तत्तं का० । एहि इइ तत्तं त्रु० ॥। ३. सो त्रु० ॥
999969592969
मंगलकलसकहाण
४७