________________
सिरिसंति- नाहचरिए
मंगलकलसकहाणयं
सोउ रायउत्तो वि जायकोहो व्य जपइ । 'रे ! लेह-लेह एवं ति असंबद्धपलाविण ॥३०६॥४१५॥ जओ किं अम्ह णयरीए विजए एयमेरिसं ? । किं वा वि अम्ह जोऽमच्चो सो एवंविहकारओ?' ॥३०७॥४१६॥ तओ भीओ उवज्झाओ सह छत्तेहिं णिग्गओ । तज्जोहा तग्गहटाए सिग्घ-सिग्घमुवढ़िया ॥३०८॥४१७॥ ते वारेउ कुमारेण नीओ सो उवरिमे तले । सीहासणे पहाणम्मि गोरवेणं णिवेसिओ ॥३०९॥४१८॥ सीह हक्कारयित्ताणं सामंत पिइतुल्लयं । जंपइ 'ताय ! सो एसो जेण वीवाहिया अहं ॥३१०॥४१९॥ जं च वित्तं तमेएणं तुम्हाणं चेव अक्खियं । एवं ऽियम्मि कज्जम्मि कलंक मज्झ लाइयं ॥३११॥४२०॥ संपय जे मए एत्थ कायव्यं तं निरूवह । जहाऽमच्चविदिन्नं च कलंकं पि न लग्गइ' ॥३१२॥४२१॥ सीहेण भाणिय 'वच्छे ! जेण विवाहिया तुम । सो चेव तुज्झ भत्तारो नएणं चेव जायइ ॥३१३॥४२२॥ पयासियम्मि एयम्मि, न दोसो वि भविस्सइ । एयं अम्हाण चित्तम्मि ताव एत्थ पइटुियं ॥३१४॥४२३॥ रायधूया पयंपेइ 'जइ एवं तो निरूवह । तायदिन्न असेस पि नामकं थालमाइयं ॥३१५॥४२४॥ 'जुत्तमेयं' ति सीहेण जंपियम्मि तओ इमा । सेटुिगेहम्मि पेसेइ सीह चेव सगोरवं ॥३१६॥४२५॥ एत्तो य तेहिं छत्तेहिं गतुं सेटुिस्स साहियं । जहा 'तुम्हाण पुत्तेण एरिस किंपि अक्खियं ॥३१७॥४२६॥
१. एवं त्रु०॥ २. तु पा० बिना ।। ३. च त्रु० विना ।।