________________
सिरिसंति- तित्थम्मि पवत्तम्मि मुणिसुव्वयसामिणो वि सिद्धाओ । एयाए वरसिलाए कोडीओ तिन्नि समणाणं ॥१३२॥७४४२॥ नाहचरिए नमसामिणो वि तिथे अणतवरनाण- दंसणधराणं । एगा कोडी सिद्धा तीए सिलाए सुसाहूणं ॥ १३३ ॥ ७४४३ ॥ एवं अवि बहू सिद्धा तीए सिलाए जे साहू । कालेणं जंतेणं न वि अक्खाया इहं ते उ ॥ १३४ ॥ ७४४४॥ तिथे जे पुण्णा कोडीओ ताणि चेव कहियाणि । एवं च इमा जाया कोडिसिला नाम सुपसिद्धा ॥१३५ ।। ७४४५ ।। चक्काउहगणनाहो जेणं सिद्धो मुणीहिं परिगरिओ । अन्नेहिं वि बहुएहिं तेण कयं अणसणं तत्थ ॥ १३६ ॥ ७४४६ ॥ तत्तो पाएण इमं सुपसिद्धं सयललोयमज्झम्मि । जायं परमपवित्तं वरतित्थं कोडियसिलं ति ॥ १३७॥ ७४४७॥ देवेहिं दाणवेहिं य चारणसमणेहिं सिद्ध-जक्खेहिं । बंदिजइ अणवरयं कोडिसिला भत्तिजुत्तेहिं ॥ १३८ ॥ ७४४८ ॥ साहू साहुणीहिंय वरसावय - सावियाहिं अणवरयं । अन्नेहिं वि वंदिनइ चक्काउहमाइभत्तीए ॥१३९ ७४४९॥ किं बहुणा ? चक्काउहनामो सिरिसंतिणाहगणनाहो । सिद्धो निद्धयकम्मो संपत्तो सासयं ठाणं ॥ १४० ॥ ७४५० ॥
एवं इमो संतिजिणेसरस्स चक्काउहेणं तु समन्नियस्स ।
भवो मए बारसमो विसिद्धो भव्याण सव्वाण वि जो विसिहो ॥१४१ ।।७४५१ ।।
॥ इइ संतिणाहचरिए बारसमं भवग्गहणं सम्मत्तं ॥
बारसम भवग्गहणं
८९४