________________
ASIRE
सावगस्स सुद्दगस्स अक्खाणयं
सिरिसंति- तओ राया वि 'जुत्तमेयं भणसि' त्ति भणमाणो समारूढो विमाणे । खणमेत्तेण चेव पत्ता मेडणीतिलयं । तओ नाहचरिए दुवारदेसे मोत्तूण एगत्थुजाणे विमाणं, नारीरूवेण पविट्ठा दो वि सीलसुंदरीसमीवे । पविसंतेहिं य कया निसीहिया । तं
चायण्णिऊण 'सागयं निसीहियाए' त्ति भणमाणी समुट्ठिया सपरियणा एसा । दिन्नाई आसणाई । निविट्ठा य ते । समाढत्तो धम्मवियारो, जहा जहा पुव्वं तीए सह वियार करतो तहा तहा करेइ । तं च सोऊण सा सहरिसा वितक्केइ"हंत ! मम पिययमस्स एयाई नजति वियारजंपियाई, ता किं एईए मम भत्तुणो सयासे निसुयाई ?" एवं च पइदिणं ५ कुणंति वियारं । तओ सा पइणा सह एगंतकयविचारवयणाई सुणमाणी पए पए सहरिसा भवइ, भणइ य- 'हला! णजइ तए वि मम भत्तुणा सह कहिंचि वियारो कओ' । सुद्दएण जंपियं- 'को तुज्झ भत्ता ?' । तीए भणियं
'सुगिहीयनामधेयो देवय-गुरु-विदिन्नो सुद्दगो' त्ति । सुद्दगेण भणियं- 'कत्थ सो संपर्य ?' ति । तीए जंपियं- 'न *याणामि कहिंचि सो देसियालियाए गओ, न य तस्स चिरजीविणो अम्हेहिं पउत्तिमेत्तं पि लद्धं । सद्दगेण भणियं- 'जइ
एवं, ता अम्हेहिं निसुयं- जहा- तुम विजाहरेण केणाऽवि पत्थिया आसि सो य विजाहरो एवं गुणजुत्तो, अवि यसूरो सरलसहावो पियंवओ पवरधम्मिओ सगुणो। माणधणो सुवियडूढो कलासु निउणो कुलीणो य' ॥१२४॥७१४७॥ तीए जंपियं- 'हला ! किमेव जंपह ?, केरिसाणि तस्स सूरत्तणाईणि जो परदारपसत्तो ?, किंचजो मयरद्धयवरसुहडदप्पमाहप्पगजिओ अहियं । परदारम्मि पसत्तो सो कह सूरो हवइ पुरिसो? ॥१२५॥७१४८॥ १. भवइ पा० विना ।।
८६६