SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए "सीहह केसर, सइहि थण, सरणाइउ सुहडस्स । मणि मत्थइ आसीविसह न वि घेप्पइ अमुयस्स” ॥ १२३ ॥ ७१४६ ॥ तं च तीए महासइत्तणपिसुणयं वयणमवगच्छिऊण समारूढो विमाणे, काऊण य अप्पणो महिलारूवं सह भजाए समोइण्णो । दिट्ठाओ य सीलसुंदरीए दुवे नारीओ, पुच्छियाओ य - 'हला ! काओ तुम्भे ?' ताहिं भणियं - 'जो तुह पासे समागओ आसि विज्जाहरो तस्स भारियाओ'। 'जइ एवं, ता किं निमित्तमिहागयाओ ?' ताहिं भणियं'मनिज अम्ह अञ्जउत्तस्स वयणं, आरुहिज्जउ एत्थ विमाणे' । सीलसुंदरीए जंपियं- 'निरासाओ ! विजाहरीओ होऊण विगुत्ताओ नियपइणो वि दूइत्तणं करतीओ ?' । ताहिं लवियं 'हला ! मा एवं भणसु, सव्युत्तमो अम्ह दइओ, ता मन्निज्जउ तस्स वयणं' । तीए भणियं - 'सव्वजहन्नो तुम्ह भत्ता जो परनारिं पत्थेइ' । एवं च तीए समुल्लविए पुणो दिनं पचत्तरमणाहिं, जहा- 'मा एवं करेहि, अम्ह पिययमेण सह गयाए तुह सोहणं भविस्सइ' । तीए जंपियं- ' न, मज्झ तेण सोहणेण वि किंचि कर्ज, ता ओसरह मम दिट्टिगोयराओ, मा भणिहह जहा - न कहिये' ति । एवं च भणियाओ गयाओ सविमाणं । तओ पवणवेगो सह णियकंताए तीए गुणे बन्नेतो पत्तो वेयढं । १० गओ य सुद्दगरायसमीवं । कहियं च निरवसेसं तं सुद्दगस्स । राया वि तमसद्दहंतो भणिओ पवणवेगेण - 'जइ देवस्स मम वयणे नऽत्थि पच्चओ, ता पसायं काऊण आरुहउ विमाणे, जेण सयं चेव पेच्छइ नियपिययमाए सरूवं' । १. तओ जे० । तो का० ॥ २. वन्नितो जे० । वन्नतो का० । ३. ण देवो आरु पा० ॥ - सावगस्स सुद्दगस्स अक्खाणयं ८६५
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy