________________
सावगस्स सुद्दगस्स अक्खाणयं
सिरिसंति- तंबोलाइपरिभोगविरया मंगलमत्तधरियाऽऽहरणा सहीणं मज्झडिया पवयणसंदोह-संगहणिमाइपोत्थयवग्गकरा चिंतणियं नाहचरिए करेइ । एत्थंतरम्मि य दिट्ठा पवणवेगेण, चिंतियं च- "हंत ! एसा सा अम्ह सामिसाली संभाविजई", भातेण
पुढा विजा, जहा- 'भगवइ ! किमेसा अम्ह सामिसाली भवइ ? न व?' ति । तीए जंपियं– 'सा चेव एसा, कओ ॐ अन्ना एवंविहा जोग्गय' त्ति । एयं च विजामुहाओ समायण्णिऊण विमाणाओ उत्तरिउमाढत्तो । एत्यंतरम्मि य विमाणदसणकोउयपरा सपरिवारा जाव निरूवइ उवरिहुत्तं ताव दिट्ठो विमाणाओ समुत्तरतो तीए पवणवेगो । तं च दटुण ५ झडत्ति तओ जणाओ उटुिऊण पविट्ठा अब्भंतरे । भयभीया य कंपवसथरथरायमाणसव्वंगोवंगा "हा किमेयमपुव्वकरणं जे मम गेहस्सुवरि बिमाणधरणं, मम सम्मुहं च एयस्स पुरिसस्स समवतरणं ? ता न नजए किमेत्थ कारणं ? किं एसो मम रूवावहियमाणसो ममावहरणनिमित्तमागच्छइ ?" ति भावंतीए सुमरिओ पंचनमोक्कारमहामंतो । पवणवेगो वि 'मा सामिणि ! ओसरसु' त्ति भणतो डिओ पोसहसालाए दुवारदेसे, भणिउं च पवत्तो 'सुयणु तुमं मम सामिणी ! पाणाणं च पभवसि, ता मोत्तूण भयं समागच्छाहि, आरुहसु एत्थ विमाणे' । सीलसुंदरीए भणिय – 'हयास ! को तुम? का वा तुह 10 सामि? त्ति, किमसंबद्धं पलवसि ? किं तुम महाभूयाहिटुिओ जेण एवं झंखसि ? ता निरास ! ओसरसु मम दिटुिपहाओ, किं तए एयं पि न सुयं पढिज्जमाणं?' अवि य
८६४
१. पवहसि का०॥