SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए एत्थंतरम्मि य समागया कन्नयाणं अम्मधाई भणियं च तीए सुवेगमुद्दिसिऊण, जहा- 'देव ! कन्नगाओ सावगस्स विन्नति, ताय ! न अम्हे एयं महाणुभावं रायाहिरायं मोत्तूण अन्नस्स दायव्याओ' । सुवेगेण भणियं- 'देव ! संपड़ थक्को एस आलावो कन्नाणं चेव निच्छएण' । तओ सव्येहिं वि भणियं- 'अहो ! सोहणं, अहो ! सोहणं,' ति, * अक्खाणयं भणिऊण य गया नियनियहाणेसु विजाहरा । एत्थंतरम्मि ज्यिा अभंतरपरिसाए नरेंदस्स पासवत्तिणो सुलोयण-सुवेग-पवणवेगा । विसजिओ य खामिऊण सुलोयणो । कन्नाविसए य मंदादरं वियाणिऊण विन्नत्तं ५ पवणवेगेण- 'किं देवो कन्नाविसए मंदादरो विय लक्खिजइ ?' । राइणा भणियं- 'वरमित्त ! न किंचि तहाविहं कारणं, थोवं च किंचि अत्थि' । पवणवेगेण भणियं- ता किं तय ? ति, साहेउ देवो जइ अकहणीयं न होइ'। राइणा समुल्लवियं- 'न तुज्झ अकहणीयमत्थि, जओ"जणणी-जणय-सुयाणं बंधव-भजाइयाण सव्वाण । कीरइ जे पि रहस्सं न रहस्सं तं पि मित्ताण" ॥११८॥७१४१॥ ता मित्त ! अत्थि मेइणीतिलयं नाम नयर'मिचाइ सव्वं साहियं । पवणवेगेण भणियं- 'अहो ! देवस्स 4000 अभिमाणधणया, जओ सा महाणुभावा एत्तियमेत्तेणावि मुक्का । ता जइ देवस्स आएसो भवइ ता हं सभजो गंतूण तमिहमाणेमि' । राइणा भणियं- 'किं तीए अणणुरत्ताए अन्नासत्ताए वा पओयणं?' । पवणवेगेण भणियं- 'मा देव ! ८६१ १. बिन्नति ताइ ! न जे० ।। २. कण्णगावि पा०विना ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy