________________
सावगस्स सुद्दगस्स अक्खाणयं
सिरिसंति- कह कह वि पुच्छिएणं गुण-दोसा अक्खिया उमग्गाणं? । कह वा उजुमग्गेण चलिओ हं जीयनिरवेक्खो? ॥११४॥७१३७॥ नाहचरिए कह वा वि हु सीहाई उवद्दवा मज्झ निष्फला जाया? । कह वा वि पवणवेगेण मज्झ सह मित्तया जाया? ॥११५॥७१३८॥
कह वा सुलोयणेण वि न मारिओ? कह सुवेगआगमण ? । कह संगामस्स कहा ? कह वेयड्ढे अहं पत्तो ?॥ , कह जाओ संगामो ? कह वा विजाहरेहिं न वि हणिओ? । कह संपत्तं रजं? सव्वं अघडतयं एयं ॥११६॥७१३९॥
किं पुण जिणवरवयणं जइ भाविजइ तओ घडइ सव्वं"। इय चिंततो भणिओ विजाहरनरवरिदेहिं॥११७॥७१४०॥ जहा- 3 'देव ! पसायं काऊण संभासेह विजाहरनरेंदे' । एत्थंतरम्मि य पणमिओ चंदसेहर-सूरसेहरनरिदेहिं सपुत्तेहिं । तओ भणियं सुवेगविजाहरेदेण, जहा- 'देव ! एए चंदसेहर-सूरसेहरा सपुत्ता पणमंति, करेह य एएसिं सम्माण' ति ।। भणिऊण य समप्पियं ताण जोग्ग वत्थालंकाराइयं । दिन्नं च सुद्दगेण, भणिया य 'उवविसह', त्ति । 'देव-आएसो', त्ति भणित्ता उवविढा निययासणेसु । एवं अन्ने वि सव्वे संभासिया सम्माणिया य । एत्यंतरम्मि य विन्नत्तं सुवेगेण, जहा- 'देव ! किं तासिं कन्नयाणं संपयं कीरउ ? देवो पमाण' ति । तओ आइटुं सुद्दगराएण, जहा- 'दिजंतु चत्तारि ससिसेहरस्स, चत्तारि रविसेहरस्स' । तं चायण्णिऊण पयंपियं चंदसेहर-सूरसेहरेहिं, जहा- 'देव ! न देवं . मोत्तूण अन्नो तासिं पई, ता मा देवो अन्नहा समाइसउ' । राइणा भणिय- 'न मज्झ एत्थत्थे तहाविहं चित्तमत्थि' । १. सूरसे' जे०॥