________________
सिरिसंतिनाहचरिए
सावगस्स सुद्दगस्स अक्खाणयं
एवं च सोऊण हरिसभरनिन्भरा सुवेग-पवणवेगा जंपिउमाढत्ता- 'अहो ! अम्ह सामिस्स माहप्पं, अहो ! अचिंतसत्ती, अहो ! पुण्णपत्भारपरिणई ! जेण विजाहरा वि एए जाया आणाकारिणो त्ति, ता संपयं किजउ एयस्स विजाहराहिरायरायाभिसेओ' । तओ सव्वेसिं अणुमए नीओ सुवेगरायनगरे सिरिमंदिरे । कओ तत्थ महाविभूईए विजाहररायाभिसेओ । चिंतिउं च पयत्तो सुद्दयराया, अवि य"अन्न चिय चिंतवियं नियए हिययम्मि नणु मए कब्ज । परिणय तमन्नह चिय ता सचं जं भणइ लोओ ॥१०६॥७१३०॥ अपि च“अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवाहितसद्भावाः कार्याणां गतयोऽन्यथा ॥१०७॥७१३१॥ अन्नह परिचिंतिज्जइ सहरिसकंडुज्जएण हियएण । परिणमइ अन्नह चिय कञ्जारंभो विहिवसेण" ॥१०८॥७१३२॥ सव्वो चिय सियवाओ, जो भणिओ जिणवरेंदचंदेहिं । अणुहवसिद्धो जाओ मम चेव फुडं न संदेहो ॥१०९॥७१३३॥ कि होइ कह व अलियं जं जिणनाहेहिं भासिय वयणं । "संतमसंता भावा होति असंता वि संता उ" ॥११०॥७१३४॥ ता एवं जिणवयणं सच न हु चलइ पलयकाले वि । जम्हा हु राग-दोसा खीणा ताणं न संदेहो ॥१११॥७१३५॥ अन्नह कह दइयाए तीए वयणं पभासिय कडय? । कह वा मह निग्गमण? आरुहणं गिरिवरे कह वा? ॥११२॥७१३६॥ कह वा तत्तो मुयण? कह वा पडिओ विनोमओ अहय? । कह वा वि हु वणचरओ दिव्ववसेणं मए दिढो? ॥११३॥७१३७॥
८५९
१. 'डुजए' जे० ।। २. मम पा० ।।