________________
सावगस्स सुद्दगस्स अक्खाणयं
सिरिसंति
निवडिया य सा वेयणाए धरणीतले । तओ मए 'हा पाव ! दुरायार ! न लज्जिओ अप्पणिजाणं पि पंचण्हं नाहचरिए
भूयाणमित्थीए पहारं पयच्छंतो, ता संपयं पुरिसो भवाहि' त्ति भन्नमाणेण आहओ खग्गेणं निवाडियमेगप्पहारेणं चेव उत्तिमंग । तओ तं विणासिऊण गओ अहं पिययमासमीवे । दिवा य जाव अज्ज वि जीवइ त्ति । तओ तं तत्थेव
मोत्तूण समागओ संरोहिणिनिमित्तमित्थ । गहिऊण य संरोहणिं जावुप्पयामि ताव पिययमाविओयपरावसस्स वीसरियं * कहिंचि पयमेगमागासगामिणीए । एएण कारणेण उप्पय-निवयाओ करेमि' । तओ भणियं सुद्दएण- 'जइ अस्थि
कप्पो, ता पढाहि मम पुरओ जेण तं कयाइ लहामि' । तओ तेण 'महापुरिसो' त्ति काऊण पढिया तप्पुरओ विज्जा । लहिऊण सुद्दएण कहियं से पयं । तुटो य विजाहरो । तुट्टेण भणियं– 'गेहाहि ताव एवं सपरोवयारकर
ओसहिवलयखंडं, अहं पुण मा पियाए अचाहियं भविस्सइ त्ति वच्चामि, सिग्धं पगुणीकाऊण य तं पुणो बि तुहं समीवमागमिस्सामि,' त्ति भणिऊण उप्पइओ तमालदलसामले नहयले । सुद्दओ वि तओ.. आणाओ गओ अग्गओहुत्तं जाव पेच्छए सव्वरयणविणिम्मियमेगमुत्तुंग पासायवडिंसयं । तं च दट्टण चिंतियमणेण"नूणमेसो सो सुलोयणजक्खसंतिओ पासायवडिंसओ भविस्सइ, त्ति । ता पविसामि तत्थ पेच्छामि य, पच्छा जहाजुत्तमणुचिहिस्स" । एवं चिंतिऊण पविसिउमाढत्तो । तं च पविसंतं दटुण भणियं दारपालेण-'भो ! मा पविससु' । १. मोत्तु का० ॥ २. ताव नास्ति पा० ।।
१०
८५३