SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए नाणाविहाहिं कीलाहिं जाब बलिओ गिहसम्मुहं ताव पेच्छामि गंधव्वपुरवरसामिविज्जुदाढविज्जाहराहिरायसुयं तडिवेगं नाम कन्नगं । तं च दट्टुण मयणसरपसरसल्लियसरीरो गओ नियगेहे । जाव न रोयए भोयणं, न पडिहासए कीला करणं, उव्वेवणयं गंधव्यं, न सुहायए वीणाविणोओ, किं बहुणा ? गहगहिओ व्व उम्मत्तओ ब्व जक्खाहिट्टिउ ब्ब सन्नियवायलहरीभुत्तो व्यं झाणद्वियमहामुणि व्व जाओ निच्चेट्टो । एयारिसं च ममं दद्दूण - 'पुत्त ! किं बाहइ ? ', ति पुच्छिओ हं ताए । वामत्तणओ य कामस्स न दिन्नं तायस्स पच्चुतरं । तओ पुच्छाविओ हं वयंसयसयासाओ । ५ 'वयंसय' त्ति काऊण न गोवियं मए । कहियं च तेहिं जहावद्वियं तायस्स । ताएणाऽवि ममं समासासाविऊण तीए वरणत्थं पेसिओ नियमहंतओ । एत्तो य दिट्ठा सा चमरचचारायहाणीरायसुएण नीलकंठेण । किं बहुणा ? पेसिओ ते विनियवरगो डिवेगाए । परं तमवमाणिऊण तीए जणएण दिन्ना सा मम कन्नया । परिणीया य मए । तओ तप्पाए वहइ मम तीए य उवरिं पओसं नीलकंठो । अन्नया य तीए समं नीसरिओ अहं कीलानिमित्तं । कहिंचि कहाण संबंधेण दिट्ठो अहं तेण । तओ समागओ मह पुट्ठीए समाकरिसियखग्गरयणो । तओ भवियव्वयानिओगेण य पिटुओ मुहमवलोइयं मह पिययमाए । तओ तमुग्गीरियकरवालमागच्छंतं दद्दृण 'हा अञ्जउत्त ! हा अञ्जउत्त !' त्ति धाहावियमणाए । तओ तेण पावेण दुरप्पणा आहया सा चैव खग्गेण कंधराए, निवाडिया य घंटियं मोतूण से कंधरा, 1 १. ** सम्भाव्यते यत् एतच्चिह्नद्वयान्तर्गतः ताडपत्रीय एकपत्रात्मकः पाठः जे० प्रत्यनुसन्धानकारकलेखकेन नहि प्राप्तः, अतः एव जे० प्रतौ ३८७ द्वितीयपत्रात्मकं स्थानं रिक्तमस्ति ।। २. मूणडिय° का० ॥ ३. तप्पावए पा० || सावगस्स सुद्दगस्स अक्खाणयं ८५२
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy