________________
सिरिसंतिनाहचरिए
सावगस्स सुद्दगस्स अक्खाणयं
ममतस्स त्ति
तओ निवारिजंतो वि जाव पविसइ ताव जखेण खग्गेणाहणिऊण लडाविया एगा जंघा । जाव य तत्थ गणे निवडिओ चिटुइ ताव पगुणीकाऊण तं नियदइयं तीए चेव समयं समागओ सो विजाहरो । दटुण य तहाभूयं सुद्दयं 'अहो ! अकजं अकज्ज' ति भणमाणेण झत्ति सित्तो तेण ओसहिवलयरसेण । अचिंतमाहप्पयाए ओसहिरसस्स झडत्ति पगुणीभूया से जंघा । तं च विजाहरं दटुण 'सागयं मम मित्तस्स' त्ति भणियं सुलोयणेण । तओ विजाहरेण सलोयणमुद्दिसिऊण भणियं, जहा- 'वरमित्त ! किमेयमकज्जमायरियमासि ? ५ जं मह गुरुस्स वि एवंविहमावयाकरणं' ति । जक्खेण जंपियं- 'न विन्नायं मए एयं जहा "एस तुह गुरू" । ता वरमित्त ! खमियव्यो मम एसावराहो जमणुवओगो कओ, जो य तुह गुरू सो य ममाऽवि आराहणिजो,' त्ति भणिऊण गोरविओ सुद्दओ । एवं च जाव परोप्पर कहालावेहिं चिटुंति ताव समागओ पवणवेगमित्तो सुवेगो नाम विजाहराहियो । सो य ताण पणामाइउचियं काऊण निविट्ठो पवणवेगसमीवे । पुच्छिऊण य कुसलोदंतं भणिय पवणवेगेण, जहा- 'मित्त ! समूसुगो विय दीससि ?' । तेण भणियं- 'आम' । पवणवेगेण भणियं- 'जइ एवं, ता* साहेहि किं तयमुव्वेयस्स कारणं ?' सुवेगेण भणिय- ‘अत्थि तुह पसिद्धाओ चेव मज्झ संतियाओ अटु कन्नयाओ। ताओ य कहिंचि दिट्ठाओ दक्खिणसेढिवत्थव्वगेण चंदसेहरनरेंदपुत्तेण ससिसेहरेण तहा उत्तरसेणि*वत्थव्वगसूरसेहरनरेंदपुत्तेण य रविसेहरेण । समागया य ताण दोण्हं पि संतिया मह सयासं वरया । ते मए 'समकालं
१. सयासे का० ।।
८५४