________________
सावगस्स सुद्दगस्स अक्खाणयं
सिरिसंति- 'चिरविरहदुब्बलाए अज्ज तुम नाह ! आगओ एत्थ । ता कुणसु मज्झ सोक्खं नियसंगमअमयदाणेण ॥५४॥७०७८॥ नाहचरिए इय तीए वयणमायण्णिऊण जंपेइ सुद्दओ एवं । 'मा भणसु इमं भद्दे !, जओ न जुत्तं इमं भणिउं ॥५५॥७०७९॥
परनारीण पसंग कुणंति न हु जे हवंति सप्पुरिसा । परनारीसंगणं कुलं कलंकिजए जम्हा ॥५६॥७०८०॥ तुज्झ वि न जुत्तमेयं परपुरिसासेवणं अणत्थकरं । परपुरिससेवणेणं नारी गरहिज्जइ जणम्मि ॥५७॥७०८१॥ रण्णा वि निग्गहिजइ जो कम्मं कुणइ एरिस भद्दे ! । तह दुञ्जणेहिं लोए दाइजइ अंगुलिसएहि ॥५८॥७०८२॥ इय जाणिऊण विरमसु भद्दे ! दुबिलसियाओ एयाओ' । इय भणिए सा जंपइ 'मा जंपसु एरिसं सामि! ॥५९॥७०८३॥ सामि ! गुण-रूव-जोव्वणकलाहिं अहयं सयंवरा तुज्झ । जा अणुरत्ता भत्ता, परदारं सा कह भवामि ? ॥६०॥७०८४॥ परपुरिसो वि हु न तुम पडिवन्नो जेण तं मए नियमा । तो चिटुसु नाह ! इह, भुंजसु भोए मए सद्धिं ॥६१॥७०८५॥
राया वि नऽत्थि एत्थं बीहतो जस्स मन्नसि न एयं । जम्हा हु पव्वयग्गं न हु एवं भुजइ नराणं ॥६२॥७०८६॥ 2 न य दजणो वि एत्थं विजइ जो दाविही करग्गेण । ता मा कुणसु विलंब, पडिवज ममं अणाहं ति ॥६३॥७०८७॥ १० किंच मह अस्थि दव्वं पेच्छसु एयाओ रयणरासीओ । कणगं च इमं पवरं, रुप्पयमाई तहा एयं ॥६४॥७०८८॥ विलसंतस्स वि तुझं पहु ! एयं पुजिही जहिच्छाए । आजम्मं ता चिटुसु मए समं एत्थ भवणम्मि' ॥६५॥७०८९॥ सोऊणं तव्वयणं एसो वि हु तीए उत्तरं देइ । 'किं अत्थेण पलोहसि, लुब्भइ अत्थम्मि णिहव्यो ॥६६॥७०९०॥
८४९