________________
सिरिसंतिनाहचरिए
सावगस्स सुद्दगस्स अक्खाणयं
महाणुभावाणं सकञ्जनिरवेक्खाणं परकजं सकजमिइ मन्नमाणाणं परकजमेव सकज तिः अओ आगच्छह पसायं काऊण' । सहएण चिंतियं- "कि मह एयाओ काहिंति ? जओ मह सील खंडिउं ताव एयाओ न समत्थाओ, मरणं पुण मए अंगीकयमेव, ता पेच्छामि ताय किं जपंति ? किं वा कुव्वंति ?", त्ति भावमाणो गओ सह ताहिं धवलहरोवरिमभूमिगाए । जाव य तत्थ पविसइ ताव कणयविणिम्मियपवररयणमणिजडियपल्लंकोवरि निविटुं पेच्छइ एगमित्थियं, अवि य
चरणनहकिरणपहनियरदिप्पंतयं, एणियासरिसवरजंघरायंतयं । करिकरोरुं नियंबेण वित्थिण्णयं, पीणथणवटुदेसेण अइउन्नयं ॥५२॥७०७६॥ दीहबाहुं सुवयणेण परिसंगयं, कसिण-मिउ-णिद्धधम्मेल्लपरिचंगयं ।
किंच नारीण रूवेण उक्किटुयं, पेच्छए बालियं सो उ सुविसिटुयं ॥५३॥७०७७॥ सा वि तमागच्छमाणं दटुणं चिरयालपउत्थपइदंसणसमुक्कंज्यि ब्व विरहिणी हरिसभरनिटभरा 'अहो ! सागयं, अहो ! ३० सागयं पियमाणुसस्स' त्ति भणेमाणी समुट्ठिया, दिन्नं च पवरमासणं, 'एत्थ उवविसिऊण करेह पसायं,' ति तीए जंपिए उवविट्ठो एसो, चलणसोयाणंतरपरिणिव्वत्तियअभंगणुवट्टणाइसयलकायव्वो विण्णत्तो इमीए, अवि य
८४८
१. हकिरिण० पा०॥