________________
सावगस्स सुद्दगस्स अक्खाणय
सिरिसंति- तं पि हु मोत्तियमज्झे बंधित्ता सुबइ सव्वरयणि पि । तत्तो य पभायम्मि पुणो वि संपटुिओ पुरओ ॥४३॥७०६७॥ नाहचरिए अह तेणेव कमेणं वचंतो भरियमेहसमघोस । चउदसणं दीहकर नियइ महाकरिवरं मत्तं ॥४४॥७०६८॥
तस्स वि समुहं तह चेव जाइ नासइ इमो वि तह चेव । सोवइ सो विहु गतुं करिवरसयणीयाणम्मि ॥४५॥७०६९॥ तत्थ वि कणगं गहिउँ पुणो पहायम्मि जाइ तह चेव । ता पेच्छइ अइदीहं विगरालं रक्खसं घोरं ॥४६॥७०७०॥ सो वि हु अभीयचित्तं इतं अह सुद्दयं नियच्छेउं । दूराओ चेव नट्ठो सुयइ इमो तस्स गेहम्मि ॥४७॥७०७१॥ रयणाणि तत्थ घेत्तुं पुणो वि तह चेव वच्चमाणेणं । उत्तुंगसत्तभूमिगकलियं दिटुं वरं भवणं ॥४८॥७०७२॥
जा पत्तो तद्दारे मग्गतडत्थाओ दोन्नि नारीओ । पेच्छइ वररूवाओ ता दटुं चिंतए एसो ॥४९॥७०७३॥ * "नूणं ताओ इमाओ नारीओ जाओ पुव्वभणियाओ। पंचमयम्मि पयाणे डियाओ उवसग्गरूवेण ॥५०॥७०७४॥ *ता अपमत्तेण मए लंघेयव्याओ सुटु एयाओ । जम्हा अइविसमाओ कहियाओ तेण पुरिसेण" ५१७०७५॥ ____ एवं च चिंतंतो जाव ताओ लंधिऊण बोलेइ ताव भणिओ ताहिं, जहा- 'पाहुणय ! आगच्छह, पसायं करेह' । तेण भणियं- 'कत्थ गंतव्यं ?' । ताहि भणियं– 'एह, एत्थ धवलहरमज्झटुिया अम्ह सामिणी सद्दावेइ' । सुद्दगेण भणियं-'अहं ऊसुगो अग्गओ वच्चामि' । ताहिं जंपियं- 'जइ वि ऊसुगो तहा वि अम्ह सामिणि दटुण वच्चाहि, जओ पओयणं किंचि महतमत्थि' । तेण भणियं- 'न मह किंचि पओयणमत्यि' । ताहिं जंपियं-'परोवयारकरणेक्कनिरयाणं
८४७