SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए परमसाहम्मिय ! किं मए तुह संतिओ कोवि पुत्तो गहिओ जेण तं मग्गसि ?' । सेटुिणा भणियं- 'किं भयवइ ! सावगस्स परमसाहम्मिणी वि तुममेवं पर्यपसि ? जओ अविजमाणं तुम पि दाउमसमत्था, जइ पुण केणावि विबंधकारणेण मह सुद्दगस्स पुत्तो न होइ ता तं अवणित्ता देहि मे पुत्त' ति । तओ भयवईए भणियं- 'जइ एवं, तो गिण्हाहि एयं महप्पभावं अक्खाणयं मए नंदणवणाओ समाणीयं अचिंतमाहप्पं सयलोवद्दवपणासंग सहयारफलं' । सेटिणा वि हहुतुट्टेण गहियं तमंबगं, समप्पियं च पासट्ठियाए कुलाणंदाए । तओ भयवई पणमिऊण य समागयाणि नियगेहे । एवं च भयवईपसायपणटोवद्दवाए आविभूओ गब्भो । पसत्थसुमिणयडोहलाइसूइओ य नियसमए विणिग्गओ गभवासाओ। नामकरणसमए य कयं से नाम जहा सुद्दगो त्ति । वड्ढए देहोवचएणं कलाकलावेण य । जायं च तस्स महादाणवसणं * । पडिलाहए निरंतरं साहुवग्गं, देइ दीणाणाहाईण वि दाणं । एवं च तेण महरिसिमहादाणप्पसायाओ समुवज्जियं इहजम्मे चेव महाभोगहलियं कम्मं । जाव य पत्तो जोव्वणम्मि ताव परिणाविओ जणएण महाकुलसमुप्पन्न सीलसुंदरिं नाम कन्नगं । तीए य समं विसयसुहमणुहवंतस्स सावगधम्ममणुपालयंतस्स बोलीणो कोइ कालो । सा वि सीलसुदंरी नियपइणो भत्ताणुरत्ता सावगधम्मकरणप्पसत्ता जाव अच्छए केत्तियं पि कालं ताव तेण सद्दगेण तीए सह एगतट्ठिएण ८४१ १. जंपियं जे० का० ।। २. °सणं पा० त्रु० ।। ३. "यदोह" जे० ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy