SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- नाहचरिए सावगस्स सहगस्स अक्खाणयं तं च न निकाइयं, ति काऊण ममावणयणजोगं, ता उवायंतरेण अप्पणो य माहप्पपयासणेण अवणेमि" त्ति भाविऊण कयं मज्झत्थवयनारीरूवं । तं च काऊण समागया सेटुिपासे । पुच्छिओ य– 'किं भो महाभाग ! तुम उव्विग्गो विय लक्खिज्जसि ? ता साहेहि उब्वेवकारणं जइ अकहणीयं न होइ' । तओ सेटुिणा तीए पसन्नत्तणं मज्झत्थत्तणं परोवयारित्तणं च दगुण भणियं- 'महाणुभावे ! अत्थि चिंताकारणं, अकहणीयमवि न भवइ अओ साहिज्जइ, सुणाहि एगचित्ता । मम भारिया अपुत्ता, तेण य कारणेण सा विविन्ना, तं विविन्नं नाऊण मम वि जाया ५ चिंता' । तओ तीए जंपियं- 'जइ एवं, तो समाराहेहि नियकुलदेवयं वइरोट्ट, जेण सा पुत्तं पयच्छइ' । सेटुिणा जंपियं- 'किं अविजमाणं सक्कंति दाउं देवयाओ ?' । तीए जंपियं-'जइ किंचिवि विबंधकारणं होइ, न निकाइयं च तो अवणिति देवयाओ, न य वइरोट्टा असाहम्मिणी, ता जुजइ तुज्झ वि साहम्मिणीए समाराहणं, तो मा एत्थऽत्थे करेहि कीडसंकीडणं' ति । जंपिऊण गया सा । तीए य गयाए कुलभूसणसेटुिणा चिंतियं- "हंत ! मम चिंतं नाऊण का वि एसा एवं पयंपिऊणं गया, ता करेमि ताव एईए वयणं, मा कयाइ एवं पि संभवई" त्ति चिंतिऊण कया १० सामग्गी । गओ य सव्वं सामग्गि गहाय वइरोट्टाभवणे । काऊण य सव्वं सविसेसं ण्हवण-पूयाइयं पुरओ डाऊण विण्णत्तमणेण जहा- 'भगवइ ! देहि मे पुत्तं' ति । तओ पच्चक्खीहोऊण भणियं भयवईए, जहा- 'भो ८४० संकीडं ति ७० का०॥ १. विचित्ता पा० ॥ २. विचित्तं पा० जे०॥ ३. तात्रु०॥ ४. °वि बंधका पा० विना ।। ५. पा० बिना- संकिरं ति जे० ६. एवं जे०का०॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy