SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- नाहचरिए सावगस्स सुद्दगस्स अक्खाणयं “अत्थि इह जंबुदीवे तिलोयमज्झम्मि सासयसरूवे । एयं चिय सुपसिद्धं खेत्तं सिरिभारह नाम ॥१॥७०२५॥ तत्थऽत्थि पुरं जीहासहस्सपरिवण्णणिज्जसोहालं । बहुनयरनियरसारं मेइणितिलयं ति नामेण ॥२॥७०२६॥ तं भूरिकालकुलकमसमागयं पालए नरवरिंदो । नामेण देवसेणो निन्नासियवइरिभडसेणो ॥३॥७०२७॥ तस्सऽत्थि मारणिवरायपरिणिगुणजिणणलद्धमाहप्पा । नामेण विजयसेणा पिया नरेंदस्स पाणपिया ॥४॥७०२८॥ इओ य अत्थि तम्मि नयरे सयलनयरभूसणो कुलभूसणो नाम सेट्ठी । तस्स य सयलकुलाणंदा कुलाणंदा नाम गुणरयणभारभारिया भारिया, सा य विन्नायपरमसुया परमसुया । तओ तेण कारणेणं पइदियह खिज्जए । तं च नाऊण पडिचारियाहिं सेटुिस्स अक्खिज्जए । सेट्ठी वि तमवगच्छिऊण संजाओ मणम्मि उब्विग्गो "कहं मम पिययमाए चित्तनिव्वुई भविस्सइ ?" त्ति चिंताए संजाओ समाउलचित्तो । एत्थंतरम्मि य कहिंचि भवियव्ययानिओगेण परिभममाणी समागया तस्स सेटुिस्स कुलदेवया वइरोट्टा नाम देवया । तीए य तं चिंताभरपरावसीकयमाणसं पेच्छिऊण चिंतियं- "अहो ! कहं महाणुभावो चिंताभररयणायरनीरपूरकल्लोलमालापेल्लिज्जमाणो परमसावओ वि 0 चिटुइ ? ता किमत्थि एयस्स चिंतावगमनिमित्तमुयाहु नत्थि," त्ति वित्थारियमोहिनाणं । तेण य दिटुं "भविस्सए एयस्स पहाणपुरिसो पभूयहाणेसु पयासियनिययमाहप्पो पुत्तो, परमत्थि किंचि जम्मंतरनिव्वत्तियकम्मदोसेण अंतरायं । १. खितं का० ।। २. °घरणि ३० ।। ३. वि नास्ति त्रु० ॥ ८३९
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy