________________
सिरिसंतिनाहचरिए
भी की भी की
एव जंपति 'तुभेहिं जं अक्खियं, जाइसरणेण हू अम्ह तं सक्खियं ।
सामि ! ता इण्हि रज्जस्स परिसुत्थयं, काउ घेच्छामु सामन्नु सुपसत्थयं' ॥२१॥७०१८॥ भणइ सूरी वि 'अपमाउ कायव्यओ, तह विहेयव्यु धम्माय अत्थव्यओ' ।
‘सामि ! इच्छं' ति इय भणिय गेहे गओ, सूरपालो वि संवेगपरिसंगओ ||२२|| ७०१९ ॥ चंदपाल ति नामेण नियपुत्तयं, रज्जभारम्मि ठावेइ सुपउत्तयं । देवि-जयाइ - बहुराय परिसंगओ, लेइ दिक्खं निवो झत्ति निस्संगओ ॥ २३ ॥ ७०२० ॥ काउ तवचरण परिपालिउं संजमं, केवल नाणमुप्पाडिउं सत्तमं ।
जति सव्वाणि सुत्थम्म सिद्धीपुरे, अखय-अब्बाह अपमाणसोक्खायरे” ॥ २४॥७०२१॥ त्ति ता एसो परिकहिओ नरवर ! तुह अतिहिदाणविसयम्मि । आसि पुरा उद्दिट्ठो जो राया सूरपालो त्ति ॥२५॥७०२२॥ अतिहीण संविभागे विहियम्भि भवंतरम्मि अन्नम्मि । अक्खायं फलमेयं संपइ इहजम्मियं सुणह ||२६|| ७०२३ ॥ अतिहीण संविभागो किज्जुंतो एत्थ चेव जम्मम्मि । हणिऊण आवयाओ देइ सुहं, सुद्दगस्सेव ॥२७॥७०२४॥
एयं चायणिऊण पुणो वि विण्णत्तं नरेंदेण जहा- 'भयवं ! केरिस इह चेव जम्मे अतिहिसंविभागकरणस्स फलं पावियं सुद्दगेण ? को वा सो सुद्दगो ? कोउगमम्हाणं ति साहिज्जउ' । भयवं पि संतिणाहो कहिउमाढत्तो, अवि य
रण्णो
सूरपालस्स अक्खाणयं
८३८