________________
सिरिसंतिनाहचरिए
१. जा का० ॥
तत्थ आसी विसिडो गुणी सावओ, वीरदेवो त्ति नामेण सुस्सावओ । तस्स आसी वरा भारिया सुव्वया, जइणधम्मम्मि निचं पि सा सुव्वया || २ || ६९९९॥ तीए सद्धिं इमो भोगरिद्धिं सया, भुंजए कुणइ धम्मं पि सोक्खासया ।
देइ पत्तेसु निचं पि वरदाणयं, जं सया कुणइ वरसोक्खसंताणयं ||३||७०००॥ अन्नया अमीदिवसि सो पोसहं, लेइ बहुपावप भारसन्नासहं ।
पारणे तस्स जोयंतु जा अच्छए, निययगेहस्स दारम्मि तो पेच्छए ॥४॥७००१॥ साहुम्मं गुणोहेण संपोसियं, उग्गतवनियरकरणेण संसोसियं ।
गुत्तिगुत्तं समिईहिं संजुत्तयं, राग-दोसेहिं जं सव्वया मुत्तयं ॥ ५ ॥७००२ ॥ एसणासुद्धिकरणे समाउत्तयं, लोभसंगेण ईसि पि परिचत्तयं ।
खतयं दंतयं बंभसंपन्नयं, वज्जए जं सया मोहरिबुदुन्नयं ॥ ६ ॥ ७००३ ||
वीरदेवो तयं पेच्छिउं इंतयं, सुद्धभावं अमायं सया संतयं ।
भत्तिभारेण नो माइ नियअंगए, सुद्धधम्मेण णिचं पि परिसंगए ||७||७००४ ॥
रण्णो
सूरपालस्स पुव्यभवत्ततं
८३५