________________
सिरिसंतिनाहचरिए
भणावियाणि महिपालाईणि राइणा जहा - 'अज तुम्भेहिं रायकुले भोत्तव्यं, न य कत्थ वि केणाऽवि तुम्हाणं मज्झाओ कम्मंतरे गंतव्यं' । ताणि वि 'आएसो' त्ति भणित्ता प्रियाणि गेहे । खणमेत्तेण य हक्काराविऊण आणावियाणि रायकुलं रन्ना । कारावियाणि सव्वाणि सिणाणं, परिहावियाणि अव्वंगवत्थाणि, विलेवावियाणि य पहाणविलेवणेहिं, अलंकारावियाणि य महग्घालंकारेहिं, परोप्परं मुहनिरिक्खणेण य जंपति हियएणं, अवि य
'किं एसो नरनाहो अम्हाण करेइ निद्धबंधु व्व । इय गोरवं महंतं ? न य नज्जइ कारणं किंपि ॥ ९३ ॥ ६९४४ ॥ अहवा अम्हाणं चिय संजाया कम्मपरिणई का वि । जेणं कम्मकराणि वि अच्चतं गोरविज्जामो ॥ ९४ ॥। ६९४५ ।। अहवा जस्स सासे पावेयव्वं तु जेण जं जइया । सो पावइ तं तइया तस्स सयासाओ कि बहुणा ?' ॥९५॥६९४६ ॥ एवं जपताई हियएण परोप्परं समग्गाई । भोयणमंडवमज्झे पवेसियाइं नरेंदे ॥ ९६ ॥ ६९४७ ॥ पवराई आसणाई दिन्नाई ताण अप्पणो उवरिं । कणयविणिम्मियपरियलकच्चोलयपभिइ वित्थरियं ॥ ९७ ॥ ६९४८ ।। एत्थंतरम्मि देवी सव्यालंकारभूसिया संती । राएणं आइडा ' परिवेसि पिए ! सहत्थेण ॥९८॥६९४९॥ वरइंदनील मरगय-कक्केयण-पुस्सरायजडिएणं । कणयपरिनिम्मिएणं कडच्छुएणं विसिद्वेणं ॥ ९९||६९५० ॥
*१. आणियाणि का० विना ।। २. अद्यत्वं पा० विना ॥ ३ परयल' जे० ॥
रण्णो
सूरपालस्स अक्खाणयं
८३०