________________
रण्णो सूरपालस्स अक्खाणयं
सिरिसंति- सम्मुहं ओलक्खाहि, त्ति जेण पूरेमि तुह वडपायवसन्निहीए नियजेढाणियाणं पुरओ पयंपिए मणोरहे, जओ अहं तुह नाहचरिए भागधेजेहिं चेव कओ अपुत्तरायमरणाहिवासियपंचदिव्वेहिं महारायाहिराओ' त्ति । तओ तं सव्वं सपञ्चयं
रायभासियमायण्णिऊण निरूवियं रायवयणं सीलमईए, पञ्चभियाणिऊण य नियनाहं तओ नवपाउससमय- समुन्नयसजलजलहरोरल्लिसवणसमणतरुम्माहियबरहिणि ब्व परितोसनिडभरा धाराहयकयंबतरुवरकुसुमं व उक्कंटइयसरीरा जाया । तं च तारिस दटुण "परियाणिओ अह" ति भावेऊण हक्कारियाओ रन्ना दासचेडीओ, भणियाओ५ जहा- 'सिग्यं ण्हावेह एयं' । ताहि वि 'तह त्ति' हाविया, विलित्ता य सव्वंग कुंकुमंगराएण, परिहाविया य पटुंसुय
चीणंसुयाणि, अलंकरिया य तिलगचउद्दसगेणमाभरणेणं । तओ वरच्छर ब्व सव्वालंकारविभूसिया समाणी गया * नरवरसमीवे । राइणा वि निवेसिया नियए अद्धासणे । जोहारिया य मंति-सामंतेहिं । छाविया य पट्टमहादेविपए त्ति ।
एतो य तम्मि दिवसे तीए सह समागयाए संतिमईए कुवियरायसमाऽऽएसाणंतरगोत्तीए निजमाणिं दटुण गेहं गयाए
साहियं कुडुबस्स, जहा- 'अज्ज सीलमई कंचुयं दाऊण तप्परिहाणत्थमणेगहा भणाविया राएण, तहा वि तीए जाव १० * न मन्नियं रायवयणं, ताव कुविएण नरवइणा पक्खिवाविया सा गोत्तीए' । एयं च सोऊण भणियमणेहि, जहा
'सोहणं जायं. जमेसा अविणयखाणी फिट्ट' त्ति । एवं च जंपिऊण जायाणि सकम्मवावडाणि । अन्नदियहम्मि य
ॐ१. "सामताईएहि का० ॥ २. तं च का विना ।।