________________
सिरिसंतिनाहचरिए
रण्णो सूरपालस्स अक्खाणयं
परिमुच्चइ, नऽन्नह त्ति परमत्थो' । तओ हरिसावूरिजमाणहियएण भणियं नरेंदेण- 'भद्दे ! जइ एवं, ता अहं ते भत्तारो भवामि, मुंचाहि मम हत्थेण कंचुयं, पविससु मम अंतेउरे' । तीए भणियं- 'देव ! पुहइपालो तुम, न तुज्झ एयं वोत्तुं पि जुज्जइ, जओ"जइ उत्तमपुरिसा वि हु पुहईपाला वि सत्तवंता वि । कुव्बंति अणीईओ, ता नीई कत्थ संघाउ ?" ॥४८॥६९३९ समणीमहासईओ जइ न वि रक्खंति नरवरा निचं । ता ताओ पक्कबयरीसमाओ कह देव ! छुट्टति ? ॥८९॥६९४०।। ५ टुडेहिं परद्धाणं सीलवईणं नरेंद ! नरनाहा । ताणं रक्खणहेउं वज्जमयं पंजरं होति ॥९०॥६९४१॥ जइ पुण नरनाह चिय सील भंजंति सीलवंतीणं । ता असमंजसमेयं होही सव्वं न संदेहो ॥९१॥६९४२॥ ता मा सामिय ! गंजसु नियगोत्तं पोरुसं चरितं च । मा भाम अयसपडह, कुलम्मि मा देसु मसिकुच' ॥९२॥६९४३॥
एयं च समायण्णिऊण भणियं पासहिएहिं- 'भद्दे ! मा रायं विमाणेहि, को(का) पुहइवई पई पावेइ, विसेसओ सयं भणमाण ?' तीए भणियं- अस्थि एवं, परं मह देवय-गुरुविदिन्नं पई मोत्तूण अन्नो जइ परं जीवमाणीए सरीरे २० जलणो लग्गइ' त्ति । राइणा जंपियं- 'किमेव जंपसि ? जओ किं न भवामि अहं ते देवयगुरुविदिन्नो पई ? किं न अप्पाहिया तुम मए आगच्छमाणेण जहा "मा उब्बिग्गा भविस्ससि, बच्चामि अहं तुज्झ मणोरहाऽऽपूरणत्थं, जओ तुम परिभूया मणोरहे कुणमाणी गुरूहिं, सिग्धं च आगमिस्सामि" त्ति, जइ मिलंति एए संकेया तो निरूविऊण मम १. मुद्याहि जे० ।। २. परं सरीरे पा० ।। ३. जंपियं पिए किमे पा०विना ।।