SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए तीए पवेसो दायव्वो, मम ये कहेयव्या' । तओ तेहिं जया सा समागया तया निवेइया नरिंदस्स । राइणा वि भणिया, जहा - 'किं तुज्झ एयारिसो कंचुओ ?' | लज्जाभरमंथराए य तीए न किंचिं जंपियं । तओ राइणा दवावियं पभूयं गोरसाइ त्ति । गया य सा गहिऊण नियगेहे । तओ तत्थ गया संती वृत्ता सा नियमाणुसेहिं जहा - 'वच्छे ! परिहेहि कंचुयं मा रायकुले जंती विग्गुप्पिहिसि, राया वि अम्हाणं उवरिं कुप्पिस्सइ' । सा य एवमणेगहा वि भणिया जाव न पडिबजइ ताण वयणं ताव 'अविणीयत्तणेण' जाया सव्वेसिं उब्वियणिज्जा । तओ पुणो वि अन्नदिणे सद्दिऊण भणिया नरेंदेण, जहा — भद्दे ! एयं गेण्ह, परिहेह कंचुयं, मए तुह विदिन्नो' त्ति । तीए भणियं - ' मा सामि ! एवमाइससु, जओ नाहमेयं मेल्लिस्सामि' । तओ राइणा भणियं- 'जइ न एवं मन्निस्ससि तओ ते न सोहणं भविस्सइ' ति । तीए जंपियं— 'होउ सोहणमसोहणं वा, तहवि एयं न कायव्यमेव' । तओ राइणा रुट्टेण विय जंपियं- 'अरे घत्तेह गोत्तीए एयं मम आणाभंगकारिणि' । तओ पुरिसेहिं चालिया गोत्तिसम्मुहं । पुणो वि मणाविया । पुणो विन मन्नइ । तओ अचंततुट्टेण रण्णा आणाविया सभाए अत्तणो पासे, भणिया य - 'भद्दे । साहेहि परमत्थं, केण १० कारणेण न मेल्लसि एयं सयखंडीहूयं पि कुप्पासयं ?' सीलमईए भणियं - 'देव ! जइ परमत्थं पुच्छह तो एसा वेणी मम भत्तारेण सहत्थेण गुत्था, एसो य कंचुओ तेण चेव सहत्थेणाऽविद्धो, ता देव ! भत्तारस्स चेव हत्थेण एसो १. य साहेय का० ॥ २. भद्दे गेण्ड एवं परिहेहि कंचु जे० का० ॥। ३. वि भणा पा० ॥ ४. साहेह पा० ॥ रण्णो सूरपालस्स अक्खाणयं ८२७
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy