________________
सिरिसंति- सद्दावियाणि णव वि माणुसाणि, भणियाणि य, जहा- 'तुभाणं देवेणं दुगुणीकया वित्ती, चोक्खयं च कणहत्तयं रण्णो नाहचरिए निरूवियं ति, ता तं गिण्हेज्जाह' । महिपालेण भणियं- 'देवपसाओ,' त्ति । तओ पुणो वि पुच्छियं नरेंदेणं- 'भो !
रदण- 'भा ! सूरपालस्स * तुभे परोप्परं किं होह ?' । महिपालेण भणियं- 'देव एसा मह पत्ती, एए य तिन्नि वि पुत्ता, एयाओ य चत्तारि वि अक्खाणयं
सुण्हाओ,' त्ति । राइणा पुच्छियं- 'जइ एवं, ता किं एगस्स पुत्तस्स दोन्नि भज्जाओ ?' (ग्रं. ११०००) । महिपालेण भणिय- 'नहि नहि, किंतु एयाए लहुयसुण्डाए भत्ता कहिंचि देसियालियाए निग्गओ, गविट्ठो य अम्हेहिं, परं पउत्ती* वि न लद्धा' | राइणा भणियं- 'किं तुभे एत्थेव वत्थव्वगाणि उयाहु अन्नत्तो समागयाणि ?' महिपालेण भणियं'देव ! कंचणपुरवत्थव्वगाणि संपयं चेव इह आयाणि' । राइणा भणियं- 'जइ एवं, तो तुम्हाणमगोरस भविस्सइ त्ति, अओ एसा लहुयसुण्हा गोरसस्स मम भवणे पइदिणं पेसेयव्वा' । महिपालेण भणियं- 'ज देवपाया समाइसंति' त्ति । एवमाइउत्तर-पचुत्तरेहिं खणमेक्कं अच्छिऊण गओ राया नियभवणे । पंचकुलस्स सेसकम्मयराणं सामंता-ऽमच्चाइ
लोयाण य जाओ विम्हओ जहा “न देवो केणाऽवि सह एत्तियं जंपइ" त्ति । महिपालस्स वि एत्तिएणाऽवि पुच्छिएण १० ॐ न पविट्ठा किरिक्का वि, किंतु एत्तियं चेव णायं जहा “अम्हाणं कम्मतोसिएण. नरेंदेणं एवं कर्य" ति । सीलमई वि गया गोरसत्थं नरेंदभवणे । राइणा वि पडिहाराण आइटुमासि जहा- 'जया सा कम्मगरी, गोरसत्थमागच्छइ तया
८२६
१. गेण्हिज्जाह जे०।।