SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए माणमग्गत्थदृटुवंडओ पदंतबहुबंदिजणपत्तटुओ समणुगम्ममाणनायरयाइविसिटुओ महारायरिद्धिभरवरिटुओ तइंसणस्थ- रणो समागयसयलपयइ-नर-नारीगणदिटुओ दिजंतदीणा-ऽणाहाइदाणभरदूरसमोसारियतिटुओ पच्चक्ख इव सुरवरिटुओ सूरपालस्स निग्गओ नयराओ राया । पत्तो य तम्मि कम्मट्ठाणे । जाव य रायदंसणसमुच्छाहपरकम्मायमाणं सव्वं कम्मयरजणं अक्खाणयं निरूवेइ ताव पडिओ दिढिगोयरे सभजो सपुत्तो ससुण्हो रायतोसणनिमित्तमच्चत् कम्मायमाणो महिपालो । तहा अचंतमलमइलदेहा तावसजडाकारधारिवेणीदंडा सयखंडीभूयकंचुयसणाहा विरहपरिदुब्बलंगी परपुरिसनि- ५ रिक्खणालोलनिवारियलोयणप्पसरा दिट्ठा सीलमई । दटुण य चिंतिउं पवत्तो, अवि य"हा हा ! मह जणयाणं सहोयराणं च भाउजायाणं । कह जाया दुब्बिसहा परकम्मकरत्तणाऽवत्था ? ॥८६॥६९३७॥ एईए भत्ताए अणरत्ताए य सीलकलियाए । मह विरहे भजाए कह जायं दारुणं वसणं?" ॥८७॥६९३८॥ एवं चिंतिऊण सव्ये वि कम्मयरे पत्तेयं पत्तेयं निरिक्खिऊण भणियं नियं पंचकुलं- र एयाणि जाणि नवमाणसाणि कम्मायति ताणि अइनिक्कवडं सुंदरं च कम्मायति ता एएसिं किं दिजइ ?' पंचकुलेण भणियं- 'देव ! ५०* मलेसि पि कम्मयराणं वित्तीए रूवओ देवप्पसायनिरूवियं च बाडिमकणहत्तयं दिजइ, एयाण पि तं चेव दिज्जइ' । राणा भणियं- 'सोहणा-ऽसोहणाणं विसेसओ किजउ' त्ति । पंचउलेण भणियं- 'आइसंत देवपाया' । राणा भणिय_जट एवं. तो दणेह वित्तिं एयाण, चोक्खयं च कणहत्तयं देह' । 'देवआएसो' त्ति भणित्ता पंचकलेण
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy