SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- बहुविहअट्टदुहट्टाई भावमाणो, “हा दिव्य ! कहं नित्थरियव्यं ?" ति जंपमाणो भोयणऽत्थिणा कुटुंबेण चहिजमाणो रणो नाहचरिए सिणेहाइविवज्जियमाहारमाहारेमाणो भुक्खखामकुटुंबकिरिगिरं निवारेमाणो पव्वयाऽरण्ण-सरियाओ विमुंचमाणो, सूरपालस्स डाणटुाणे मग्गदुग्गत्तणेणं खलिजमाणो वारं वारं सत्थियजणं गवेसमाणो, किं बहुणा ? जाव कंठगयपाणो पत्तो अक्खाणयं महासालनगरे । सा वि य सीलमई वेणियं कंचुयं च अमुचंती, “सयखंडीभूयमेयं कंचुयं उत्तारेहि" त्ति पुणो पुणो कुडुबेण भन्नती, तव्वयणाऽकरणाओ सव्वेसिं चित्तखेयमुप्पायंती, सूरपालदेसंतरगमणेण पुणो पुणो कुटुंबेण ५ विरूववयणेहिं ठोकिजंती, तेसिं दुज्झुक्काओ सम्म सहती, नियभत्तारवयणमणुसरंती, नियकुलक्कमपरिवाडिमपरिहरंती, * सीलरयणविणासं पयत्तेण रक्खंती, समागया सह कुटुंबेण तत्थेव । एतो य तेण सूरपालनरेंदेण वित्थिण्ण जलासयत्थिणा लोगेण विन्नविजमाणेण समाढत्तो महातडागो खणावेउं । तत्थ बहुकम्मयरलोगो कम्मायइ लहइ य सव्वो वि कणहत्तयं वित्तिं च । तओ सो महीपालो तत्थ भोयणत्थे सकुडुबो कम्म काउमाढत्तो । अन्नया य पुणो वि* लोगेण विन्नत्तो राया, जहा- 'देव ! नियदिट्ठीदाणेण पसायं करेह कम्मतरे जेण सव्यस्स वि आयरो भवई' । तओ १०* बरगंधहत्थिसमद्धासियपयटुओ चउव्विहसेणापरिवारलटुओ पणचमाणपुरओनाणाविहपेच्छणयरंगपहिटुओ वाइजंतबहुविहाऽऽउज्जसद्दपूरिजमाणसयलकटुओ गाइजमाणअणेयसरसंचारसंजुत्तगेयपरितुटुओ कणयदंडकरपडिहारगणनिवारिज १. ठोक्किजंती पा० ।। २. दुमुक्का का० ।। ३. एतत् 'ति' इत्यत आरभ्य ग्रन्थसमाप्तिपर्यन्तः सन्दर्भः जे० प्रतेः मूललेखकलिखितो विनष्टः, अतः अपरेण केनापि * श्रुतभक्तिमता लिखितोऽस्ति अनुमानेन पञ्चदशशताब्द्याम् ।। ४. सव्यस्सेय पा० ।। ८२४
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy