________________
सिरिसंतिनाहचरिए
चाउद्दिसिं अप्पाणं चउरंगसेन्नावेढियं पुरओ य सामंतवग्गं जोडियकरसंपुढं पणमंतकिरीडबद्धत्तमंगं जयजयारावमुहलं । तं च दण चिंतियमणेण - "हंत ! किमेयं जम्मंतरमिव पल्लट्टं दीसइ" । एवं च चिंतियंतो भणिओ महंतएहिं— 'देव ! उवविसह पुव्वाभिमुहा जेण रज्जाभिसेओ विहिजइ, जओ तुम्भे अपुत्तरायमरणाहिवासियपंचदिव्येहिं कया रायाणो' । तओ परमत्थमवगच्छिऊण दिन्नसीहासणे निविट्टो । अहिसित्तो य कलसचउक्कएण । लूहियाई अंगाई, विलित्तो गोसीसचंदणेणं, परिहाविओ पहाणदुगुल्लाइं, अलंकरिओ सव्वालंकारेहिं, विभूसिओ सियकुसुममालाहिं । एवं ५ च काऊण तक्कालोचियं सव्वं पि कायव्यं समारोविओ जयहत्थिखंधे । तओ धरिजमाणेणं उद्दंडपुंडरीएणं छत्तेणं, उद्धव्यमाणाहिं सियाहिं चामराहिं, किं बहुणा ? महाविभूईए पविट्ठो नयरे । पविसंतम्मि य जाओ पुरक्खोहो । निग्गओ य अहिणवरायाहिरायदंसणत्थं समत्थपुरबालियासत्थो । पिंच्छेइ य कावि केणाऽवि अंसेण । एवं चाणेयपयारपत्थणाहिं पत्थितो पत्तो रायभवणसीहदुवारं । तत्थ य विहिज्जमाणसयलमंगलोवयारो पविट्टो रायमंदिरे । उबविट्ठो य रायसभाए । विहियं बद्धावणयं । वद्धावणयावसाणे य पइदिणं महासामंतेहिं विहिज्रमाणरज्जाभिसेओ पत्तो १० महारायाहिरायत्तं । एवं च तस्स पुव्यपुण्णज्जियवससमागयं रज्जसिरिमणुपालयंतस्स बोलीणो कोइ कालो । अन्नया य चिंतियं नरवणा, अवि य
१. पत्थेइ पा० ।। २. यं च महाबद्धा का० ॥
रणो
सूरपालस्स अक्खाणयं
८२१