________________
सिरिसंतिनाहचरिए
रण्णो सूरपालस्स अक्खाणय
अरन्नाई लंघतो पत्तो महासालं नाम नयरं, जं चबहुकोउयसयकलियं बहुवज्जिरगहिरतूरसद्दालं । बहुपेच्छणयसणाहं बहुविहगीयज्झुणिरसड्ढ॥६४॥६९१५॥ बहुधवलहरापुण्ण बहुचउहट्टयविसुद्धिरमणीयं । बहुदेवउलपवित्तं बहुविहवणसंडसोहिल्लं ॥६५॥६९१६॥ बहुकूब-वाविजुत्तं बहुसर-सरसीसमूहकयसोहं । बहु नर-नारिगणालं बहुऊसवसोहियं निचं ॥६६॥६९१७॥
तत्थ य 'परिस्संतो' त्ति काऊण निवन्नो जंबुतरुवरस्स तले । परिस्समवसेण य समागया से निद्दा । न य ५ नियत्तए तस्स रुक्खस्स छाया । एत्थंतरम्मि र तत्थ नयरे भवियव्ययानिओगेणं मओ अपुत्तो राया । तओ मंतिसामंताइएहि आलोचिऊण अहिवासियाणि पंच दिव्वाणि, ताणि परिभमिऊण समत्थनयरभंतरे पढमजामदुगं तओ विणिग्गयाणि नगरबाहिं, परिन्भमंताणि य पत्ताणि तत्थ जत्थ चिटुए जंबुपायवतलप्पसुत्तो सूरपालो । दटुण य सूरपालं गुलुगुलियं हथिणा, हिंसियं तुरंगमेणं, डियमुवरि छत्तं, दिन्नो भिंगारेण अग्यो, पवीइओ चामरेहि, उटुिओ जय-जयारयो, पवाइयाई तूराई, पगीयाई मंगलाई, नच्चियाई पायमूलाई । तओ मंति-सामंतेहिं निरूविओ सब्वंगेहिं १० जाव दिडो चक्क-सत्थियाइसमत्थलक्खणलंछियसरीरो अणिव्यत्तमाणजंबुपायवछायं च दटुण भणियमणेहिं- 'अहो ! अम्हाण पुण्णपरिणई जमेयारिसो महप्पभावो सामी जाओ' त्ति । सूरपालो वि उटुिओ जिंभायमाणो जाव पेच्छए
८२०
१. रवटुं का० ।। पा० ।। २. वसेवियं पा० ।। ३. दृश्यतां चतुर्थ परिशिष्टम् ।। ४. उदुिओ वियंभमाणो पा० ।।