________________
सिरिसंतिनाहचरिए
एसो चिय देइ धणं, एसो चिय देइ रज्जसोक्खाई। एसो च्चिय अन्नं पि हु इहलोए सुंदरं देइ ॥५१॥६८३६ ॥ एसोच्चि परलोए सग्गसुहं देइ मोक्खसोक्खं च। एसो च्चिय जयसारो, एसो तं नऽत्थि जं नऽत्थि ||५२||६८३७ ॥ ता एवं चिय तुभे वि कुणह नीसेससोक्खसंजणयं । किं बहुणा भणिएणं ? आयरतरया इह होह' ॥५३॥६८३८॥ इय तियसजंपियमिणं सोउं नीसेसपुरवरजणोहो । जाओ जिणधम्मपरो वन्नितो तियसवरभत्तिं ॥५४॥६८३९॥ एवं उभासेउं जिणंदवरसासणं तओ तियसो । आपुच्छिय जिणचंदं बच्चइ सोहम्म कप्पम्मि" ॥५५ ॥ ६८४०॥ एसो सो जिणचंदो कहिओ तुम्हाण पोसहवयम्मि । जो दिढचित्तो अहियं, अतिहिविभागं सुणह इहि ॥ १ ॥ ६८४१ ॥ अतिहीण संविभागो बारसमवयं जिणिंदपण्णत्तं । तिहि पव्व ऊसवगणो परिचत्तो जेहिं ते अतिही ॥२॥६८४२ ॥ णायाऽऽगदव्वेहिं मुणिवरकप्पेहिं अन्नमाईहिं । देसम्मि य कालम्मि य सद्धा-सक्कारकमजुत्तं ||३|| ६८४३ ॥ पवराए भत्तीए आयाणुग्गहपराए बुद्धीए । जं तेसु संविभागो तं जाणसु अतिहिदाणं ति ॥ ४ ॥ ६८४४ ॥ एम्म वि अइयारा पंच इमे भद्द ! होति नायव्वा । सच्चित्ते निक्खिवणं जं जड्जोगस्स भत्तस्स || ५ || ६८४५ ॥ चित्तेण असुद्वेणं सच्चित्तेणेव पिहिययं जं तु । मुणिकप्पियस्स उ भवे बीओ एसो अईयारो || ६ ||६८४६ ॥ जं साहूणं भोयणवेलमइक्कामिउं निमंतेइ । एस तइजो, जं पुण परववएसो चउत्थो सो ||७|| ६८४७॥ जं मच्छरेण दिजइ दाणं तं पंचमो य अइयारो । संपइ वण्णेमि फलं इमस्स दिट्टंतदारेणं ॥ ८ ॥ ६८४८ ॥
१. 'परो विन्नाउं तियस पा० ॥ २. चमो अईया का० विना ||
34543434343454545
जिणचंद
सावयस्स अक्खाणयं
८०९