________________
सिरिसंतिजिणिंदस्स देसणा
सिरिसंति- अतिहीण दाणमेयं दिजंतं होइ सयलसुहहेऊ । जह सूरपालरण्णो अन्नभवे आसि जं दिन्नं ॥९॥६८४९॥ नाहचरिए ॐ एत्थंतरम्मि रण्णा पुढो सिरिसंतिणाहजिणइंदो। 'भय ! तिलोयबंधव ! को एसो सूरपालनियो ॥१०॥६८५०॥
अतिहीण दाणमणहं पुव्वभवे जो पयच्छिउं इहई । पत्तो विविहसुहाई तस्स फलेणं सुरम्माई ?' ॥११॥६८५१॥
तओ वासोदगमिव सयलजंतुसाहारणाए वाणीए भयवं कहिउं समाढत्तो -
"अत्थि संखाईयदीवमज्झट्ठियसरूवो जंबुद्दीवो नाम दीवो । तम्मि वि भरहखेत्तमज्झट्ठियं अत्थि कंचणपुरं नाम ५ नयरं, जं च केरिसं? -- सप्पुरिसहिययसमुच्चमहासालं, महासालसमप्पहसफलबहुलोयं, बहुलोबोवसग्गसमन्नियपढिजमाणपवरलक्खणं, पवरलक्खणालंकियनरवराऽऽस-गयं, वरासगयबहुवणियउत्तसमाउलं, समाउलपवरमुणिगणनिरंतरसमाढत्तसज्झायवरकरणं, वरकरणसुकनिमित्तसमाणियनाणाविहभंडं, नाणाविहभंड-नड-नट्ट-जल्लमल्लाइसमाढत्तटाणट्ठाणबहुरंगयं, बहुरंगयपरिगहणरेइजमाणनाणाजाइवसणं, नाणाजाइवसणपरिवजियनर-नारीगणं ति । तत्थ य अस्थि बहुनरेंदपणयपायपंकओ पंकयकयावयंसओ वयंसयसयपरिसंगओ गय-हय-रहवरसेणापरिसंकुलो कुलसयसहस्स- १० पविभाइजमाणदाणो दाणाणंदियमग्गणओ मग्गणयखेवपरिनिन्जियसत्तुसंगामो गामसयसहस्सकोडिसामिओ जियारी नाम राय त्ति । तस्स य हुयवहुत्तावियकणयसमसरिसपवरवन्ना, पवरवन्नसमन्नियसरमंडलसमुच्चारणपरिरंजियनियरमणा, नियरमणरमणीयत्तणविणिज्जियसयलपमया, पमयावणमज्झपरिकीलणदुल्ललिया, दुल्ललियगोहिल्लयाइपरनरनिरिक्खण१. जह पा० ।। २. णचंदो का०।। ३. कहिउमाढ जे० का० ।। ४. रासाग का० ।। ५. "परिवाहण जे० ।। ६. रजमा का० ।। ७. "मयय पा०॥
८१०