________________
सिरिसंतिनाहचरिए
तं असतो अहयं परिक्खणत्थं तुहं इहं पत्तो । ता तं खमेज मज्झं सव्वं पि हु कयं तुज्झ ॥३८॥६८२३॥ भय जंतु दिइ किंचि वरं जेण तं पयच्छामि'। सडूढो वि भणइ 'किं तुह वरमन्नं दंसणाओ वि ॥ ३९॥६८२४ ॥ अन्नमिह अत्थि लोए ? ता पुज्जउ मज्झ तियस ! अन्नेण' । तियसो वि भणइ 'सावय ! सुरदंसणमिमममोहं ति ॥४०॥६८२५॥ ता भणसु किंपि सावय ! तं काउं जेण जामि नियठाणे' । आह इमो 'जइ एवं तो सासणउन्नई कुणसु' ॥४१॥६८२६॥ देवो हि तव्वयणं पडिवजिय जाइ जिणवरगिहेसु । नियपरिवारसमेओ करेइ अट्ठाहियामहिमं ||४२||६८२७॥ काऊण तओ पूयं नाणाविहजलय-थलयकुसुमेहिं । रहसवसपूरियंगो हारोत्थयरइयवच्छ्यलो ॥४३॥६८२८॥ वरकड - तुडियर्थभियभुयजुयलो कुंडलुल्लिहियगंडो । मउडकयदित्तसिरओ वेल्लहलभुओ पणच्चेइ ॥ ४४॥६८२९॥ दद्दृण य नच॑तं देवं अट्ठाहियं च जिणभवणे । सव्यो वि नयरलोगो बाहिरलोओ य जपे ॥४५॥६८३०|| 'भो भो ! पेच्छह एवं अच्छरियं सिरिजिणिदधम्मस्स । जं देवा वि हु एवं बिंबे पूयंति वदति ॥४६॥६८३१॥ गायंति य, वायंति य, उब्वेल्लभुया तहा पणचंति । जिणपडिमाणं पुरओ पेच्छह भो ! धम्ममाहप्पं ॥ ४७॥६८३२ ॥ ता सोचिय एक्को इह धम्मो जिणवरिंदपण्णत्तो । जेण तियसा वि एवं कुणंति अट्ठाहियामहिमं' ॥४८॥६८३३ ॥ एवं पसंसमुहलं लोयं दट्टुण जंपइ सुरो वि । 'भो ! भो ! भो ! पुरलोया ! मह वयणं अवहिया सुणह ॥४९॥६८३४॥ एसो च्चिय जिणधम्मो धम्मो तियसिंद-चंद असुरनओ। एसो चिय जयपयडो, एसो च्चिय लद्धमाहप्पो ॥५०॥६८३५॥ १. तुम्ह का० विना ॥। २. एगो का० । ३. "यसिंदसुर असुरनओ पा० ॥
1
१०
जिणचंद
सावयस्स अक्खाणयं
८०८