________________
सिरिसंति- नाहचरिए
कोडुबियसमिद्धदत्तस्स अक्खाणयं
तत्थ य वेयड्ढनगे जे केवि हु अत्थि खेयरा सव्वे । ते मह आणाकारी होहिंति न एत्थ संदेहो ॥७॥६६६१॥ तो हं ते आणाए बटुंते एवमालविस्सामि । जह देह भद्द ! मज्झं विजाओ अणण्णसरिसाओ ॥८॥६६६२॥ तो मह ते परितद्वा दाहिति अणण्णसरिसविज्जाओ । साहिस्सामि य ताओ जहभणियविहाणओ सव्वा ॥९॥६६६३॥ तासु य सिद्धासु अहं नहयलचारेण परिभमिस्सामि । तो अन्नम्मि दिणम्मि सुरगिरिगमणे अहं चित्तं ॥१०॥६६६४॥ काऊणं उहिस्सं, विजाओ सुमरिऊण गच्छिस्सं" । इय आवेसवसेणं उद्वित्ता देइ सो फालं ॥११॥६६६५॥ आयासयफालेणं पडिओ धरणीयलम्मि सहस त्ति । दुक्खाविओ य अहियं सव्येसु वि अंगुबगेसु ॥१२॥६६६६॥ यणविहुरो ताहे अकंदइ भूतलम्मि लुढमाणो । तो माणुसेहिं उप्पाडिऊण सिजाए संविओ ॥१३॥६६६७॥ महया कडेण तओ कह कहवि हु वेयणा उवस्संता । जाओ सत्थसरीरो पालेइ पुणो वि नियगेहं ॥१४॥६६६८॥ एत्तो य तस्स खग्ग सुंदररूवं मणोहरं अत्थि । बहुदव्वेणं कीयं सुपसिद्धं तम्मि विसयम्मि ॥१५॥६६६९॥ तं पुण खग्ग बाहिं निरूवणत्थं तु कड्ढियं आसि । तं पि हु पमायदोसा वीसरियं बाहिरे चेव ॥१६॥६६७०॥ रयणीए पहरदुगे गयम्मि मज्झटिएण संभलियं । तह वि पमायवसेणं न उटुिऊणं कयं मज्झे ॥१७॥६६७१॥ "जह किर पभायकाले आणम्मि इमं अहं करिस्सामि" । इय चिंतिऊण सुत्तो निद्दपमाएण अक्कंतो ॥१८॥६६७२॥
१. सेजाए पा० विना ।। २. च जे० ।।