________________
कोडंबियसमिद्धदत्तस्स अक्खाणयं
सिरिसंति- एत्यंतरम्मि कहमवि रयणीए पच्छिमम्मि जामम्मि । दिव्ववसेण पविट्ठा चोरा गेहम्मि अह तस्स ॥१९॥६६७३॥ नाहचरिए गहियं च तयं खग्ग चोरेहिं उग्गयम्मि तो-सूरे । तं जाव निरूती ता णायं खग्गरयणमिणं ॥२०॥६६७४॥
"तो गेण्हामो किंची वंदम्मि जेण होइ सहलमिणं" । इय चिंतिऊण गहिओ वंदेणं नयरसेट्ठिसुओ ॥२१॥६६७५॥ बंदियपुरिसेहिं समं सेद्विसुओ तत्थ पाविओ मरणं । दटूण तयं खग्ग भणंति लोया तओ पयर्ड ॥२२॥६६७६॥ "एयं तं वरखग्गं समिद्धदत्तस्स संतियं जं तु । ढुक्कं च नरवइस्सा" तेण वि हक्कारिओ एसो ॥२३॥६६७७॥ रे पावकम्म ! निद्दय ! कयं तए एरिस किमेयं ?' ति । सो आह 'एयकम्माण कारओ देव ! न हु अहयं ॥२४॥६६७८॥ रन्ना भणियं 'जइ न बि तो किं एवं तुहंतयं खग्गं?'। सो भणइ 'देव ! मा कुप्प सुणसु विन्नत्तियं मज्झ ॥२५॥६६७९॥ एयं वियालकाले कल्लं रयणीए बाहि वीसरियं । तं चोरेहिं नीयं खग्ग इय विलसियं ताण ॥२६॥६६८०॥
जइ पुण अहमेयाणं कम्माणं कारओ तओ देव ! । दुडेण वि दिव्येणं पत्तिज्जावेमि नीसकं' ॥२७॥६६८१॥ ॐ एवं पि हु पडिभणिए राया तो तं पमायदोसेणं । दंडेऊण मेल्लइ जीवंतं गहियसव्वस्सं ॥२८॥६६८२॥
एतो पुणो वि काले जते अह केत्तियम्मि वि समिद्धो । जाओ समिद्धदत्तो पुव्वं व समिद्धिभारेण ॥२९॥६६८३॥ अन्नम्मि दिणे पुरिसेण कह वि एगेण मग्गिओ एसो। जह 'ज तुमए गहियं विसं तओ देहि मे किंचि ॥३०॥६६८४॥
७९६
१. निरूवंति पा० विना ।। २. बि ७० का० ।। ३. अह नास्ति त्रु०॥