________________
सिरिसंतिनाहचरिए
कोडंबियसयंभुदेवस्स अक्खाणयं
जाओ किंचि लद्धलाभो । जाव गएण वरिसमेत्तेण संभालेइ दव्वजायं ताव जायं दीणारसहस्ससत्तगं ति । तओ चिंतियं "हंत ! बहुणा कालेणं एवं विभूई जायइ, ता गच्छामि देसंतरं" ति । एवं चिंतंतस्स समागया के वि वाणियगा । पुच्छिया य तेण सयंभूदेवेण- 'कत्तो तुडभे ?' ति । तेहिं भणियं- 'चिलायदेसाओ' । सयंभुदेवेण भणियं-किं तत्थेव वत्थव्वगा, उयाहु अन्नत्तो समागय ?' त्ति । तेहिं भणियं- 'अन्नदेसाओ समागया, तत्थ य चिलायदेसे वाणिजेणं गया आसि, जाओ य अम्हाणं पभूयलाभो, बलिया य संपयं सदेसाभिमुहं । तं चाऽऽयण्णिऊण उल्लसियं ५ चित्तं सयंभुदेवस्स, जहा “बच्चामि तत्थ चिलायदेसे' त्ति, चिंतिऊण पुच्छिया ते वणिया सयंभूदेवेण जहा- 'केत्तिए दूरे सो चिलायदेसो?' तेहिं भणियं- 'अचंतदूरे सो चिलायदेसो, मग्गा वि विसमा, परं पभूयलाभो हवइ, जओ उप्पजए तत्थ पभूयं सुवणं'। तओ पुणो विपरिभावियमणेणं हिययमझे, जहा य "सच्चमेयं जलोए पढिाइ,' अवि य"ताव किलब्भहिं चिंतिया हियडाऊणत्ताण । जाव न घंघलि घल्लिया लक्खुप्पत्तिय पाण" ॥२॥६५६५॥
एवं विभाविऊण भणिया सा थेरी, जहा- 'अम्मो ! गच्छामि अहं चिलायदेस, जेण बहुं सुवण्णमाणेमि' । तीए १० जंपियं-'पुत्त ! अइविसमा तत्थ मग्गा, ता किमेएण? इह डिओ चेव विढवाहि, अप्पेमि पभूयतररासिं' । तेण जंपियं। 'अवस्सं गंतव्वमेव, न अन्नहा मह धिइ,' त्ति भणिऊण कया सव्वसामग्गी । किं बहुणा ? चल्लिओ सह सत्येण । १. अचंतं दूरे जे० ।। २. य पा० ।। ३. भबइ जे० का० ।।
७८३