________________
कोडंबियसयंभुदेवस्स अक्खाणयं
सिरिसंति- अणवरयपयाणेहिं य बच्चंतो पत्तो महातत्तवालुयामग्गे । सो य सहावेण चेव अचंतमुण्हो, वाहणाणि वि महाकडेण नाहचरिए तत्थ वचंति । तओ पभयदिवसेहिं तं पि बोलित्ताण पत्तो हिममग्गे । सो य अचंतं सीयलो । दिव्यजोएण तं पि
लंघिऊण पत्तो गिरिमग्गे । तत्थ य पव्वयकडणीए अचंतमप्पमत्तेहिं गंतव्यं । जइ कहिं पि तओ जणाओ छुट्टिज्जइ तओ सयखंडीहूएहिं भूमी पाविज्जइ । किं बहुणा ? एवमाइमहादुग्गे लंघीऊण पच्चासन्नीहूओ चिलायदेसस्स । एत्थंतरम्मि य समृदिओ चिलायराइणो सिद्धराईहिं सह विग्गहो । तओ 'चिलायदेस पविसई' त्ति विरुद्धेहिं इयरराईहिं ५
गहिओ सयलसत्थो । लुडियाई कयाणगाई, उद्दालियाई पवहणाई, संवलयमेत्तं दाऊण वालिया बणिणो । तओ चिंतियं * सयंभूदेवेण, अवि य
"नूणं अपुण्णभाई मज्झ जिओ अइअदिन्नदाणो त्ति । जेण फलइ न हु किंचिवि जमिह उवायं करेमि अहं ॥३॥६५६६॥ अहवा वि सच्चमेयं पढिजए जमिह लोगमज्झम्मि । सुक्कइ तं चिय डालं कवोडओ जत्थ अल्लियइ" ॥४॥६५६७॥ एवं चिंतंतो सो वंचित्ता कहवि ताण दिट्ठीओ । वलिऊण जाव पविसइ चिलायदेसस्स मज्झम्मि ॥५॥६५६८॥ ता एगागिं दटुं चिलायभिल्लाण डिंभरूवेहिं । गहिओ गिद्धनिमित्तं बंधेउं तो विलिंपति ॥६॥६५६९॥ रुहिरेण तओ अडवीमज्झे गति जेण किर गिद्धा । निवडंति आमिसत्थी कडेवरं मयगमिइ कलिउं ॥७॥६५७०॥
७८४
१. °णाओ बि छुट्टि पा० ॥ २. निरुद्धे जे० ।।