________________
सिरिसंतिनाहचरिए
महिसाइचउप्पयदंगयं चाउद्दिसिपरिन्भमियमहाणइंगंगयं गंगातडं नाम महानगरं । तत्थ य महावीरियविक्कंतो रुवाईहिं सुकंतो चउव्विहसेणावंतो अइगूढपयारमंतो सुदंतो नाम राया । तस्स य समत्थविसिटुयरविण्णाणा समक्खायनाणाविहखाणा दिन्नदीणाइदाणा समुज्झियमज्जाइपाणा देव गुरुविहियसम्माणा सुनाणा नाम देवी । एत्तो य तम्म चेव नयरे अत्थि किंचि किंचि साहिमाणाहिलेवो थोवथोवसमाराहियगुरुदेवो रायाइविहियसेवो सयंभुदेवो कुंटुंबिओत्ति । सो य करेइ किंचि किंचि किसि-वाणिजाइयं कम्मं, ण य संतुस्सए तेत्तिएण दव्वलाभेणं । तओ चिंतेउमाढत्तो रयणीविरामे, जहा 'गच्छामि दूरदेसंतरं जेण भवइ महंतो लाभो । एवं च चिंतिऊण कया गमणसामग्गी । गहियाईं कयाणगाईं । चल्लिओ उत्तरदेसाभिमुहं जाव पत्तो लच्छीसीसयं नाम नयरं, तत्थ य जावऽन्तरे पविसिऊण निरूवेइ ता न तेत्तियं लाभं पेच्छइ । तओ चल्लिओ अग्गओहुत्तं, गओ अन्नत्थ देसे, तत्थ वि न पेच्छए इच्छियलाभं । तओ पुणो वि पत्थिओ अग्गहोहुत्तं, अन्नयरदेसे बच्चंतो य पडिओ महाडवीए, तत्थ य विमूढमग्गत्तणओ तिसाए अक्कंताणि मयाणि वाहणाणि, तओ मुक्कं अडवीए चेव भंडं । सत्थिल्लयलोगो वि 'जलं जलं ' ति गवेसमाणो को वि कहिंचि पलाणो । सयंभुदेवो १० वि गओ एगदिसिं गहाय । अड्डु-वियहुं च भ्रममाणेण भवियव्ययाबसेण पावियं एगम्मि गिरिवरणिगुंजे महानिहाणलाभो व्व परितुट्टेण पीयं । जाओ य सत्थो । तओ चिंतिउमाढत्तो, अवि य
समुदयं तं
१. "इसंगयं जे० ॥ २. कोडुबि जे० ॥ ३. नाम महानय का० ॥ ४. हुत्तो पा० विना ।। ५ °वियहुयं पा० दिना ||
कोडुंबिय सयं
भुदेवस्स अक्खाणयं
७८१