________________
सिरिसंतिजिणिंदस्स देसणा
सिरिसंति- नियरज्जे गुणचंदो नाम जेटुपुत्तो, भणिओ य- 'वच्छ ! जहा न वि छलिज्जसे एयाए रायलच्छीए तहा चिद्वेज्जासि,' त्ति नाहचरिए सिक्खविऊण महासामग्गीए सिबियारूढो अणुगम्मतो सुलसेण पत्तो गुरुसमीवे । निवेइओ य दोहिं वि अप्पा ।
दिक्खिया य दो वि भयवया, करेंति उग्गं तवोणुटुाणं । विसेससंवेगाइसयाओ य करेइ सुलसो विसिटुयरं तवचरणं,
पजंते य उप्पाडिऊण केवलनाणं सिद्धो सुलसो" त्ति । *ता चक्काउह ! एसो अपमाणपरिग्गहाओ अणियत्तो । पत्तो दुहपत्भारं अक्खाओ सावओ सुलसो ॥५॥६५५७॥
एत्तो चेव य पुणरवि कयपरिमाणो जहा सुही जाओ। दोसु वि दोस-गुणेसु एक्कं चिय इममुदाहरणं ॥६॥६५५८॥ पंच वि अणुब्बयाई एयाइं भद्द ! तुज्झ सिडाइं । संपइ गुणव्वयाई सीसंताई निसामेहि ॥७॥६५५९॥ पढम दिसिव्वयवयं भोगुवभोगब्बयं बिइज्जं तु । तइयमणत्थयदंडो इय मुणसु गुणव्वए तिन्नि ॥८॥६५६०॥ पुव्वाईसु दिसासु तिरिय उड्ढे अहे य परिमाणं । जे कीरइ तं पढमं गुणव्वयं होइ विन्नेयं ॥९॥६५६१॥ उड्ढा-हो-तिरियदिसिं अइक्कमो तह य खेत्तवुड्ढी य । सइअंतरद्ध करणं च पंच एए अईयारा ॥१०॥६५६२॥ एत्थ वि अकयपमाणो जीवो पावेइ विविहदुक्खाई। जह सो सयंभुदेवो चिलायदेस गओ संतो ॥११॥६५६३॥ तहा य“अस्थि उत्तुंगसालपरिवेढसंगयं निवसंतविविहपयइभंगयं नचंतनाणाविहपेच्छणयरंगयं दीसंतसुवेसजणचंगयं वियरंतगो
७८०
१. करंति पा० विना ।। २. अस्थि तुंगतरसाल° पा० विना ।।