SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए ता भो ! न खंडियव्यो दाणं देतेहिं अंतराभावो । जेण निरंतररिद्धी पाविज्जइ एत्थ जम्मम्मि ||२||६५५४ ॥ जइ पुण दाणं देता खंडिस्सह अंतरंतरा भावं । जह पुव्यभवे सुलसो तो होही रिद्धियोच्छेओ" ॥३॥६५५५॥ एव कहियम्मि सुलसो सहस चिय पडइ धरणिवीढम्मि । सुमरित्तु पुब्वजम्मं आससिउं उटुए सहसा ||४||६५५६॥ उत्ता य भत्तिणिन्भरंगो निवडिओ गुरुणो चलणेसु भणिउं चाढत्तो- 'भयवं ! सयलजियबंधव ! जं तुब्भेहिं नाणेण वियाणिऊण समक्खायं पुव्यभवविहियं तं सव्वं पि पच्चक्खीहूयं मम जाइसरणाओ । ता संपयं विरतं मे चित्तं ५ भवचारयनिवासाओ । जाव य रायाणं मोयावेमि, कुडुंबे य जेटुपुत्तं ठावेमि ताव तुम्ह पायमूले पबलसमीरणाहयासोयतरुवरदलमिव तरलतरमेयं नरजम्मं सहलीकरिस्सामि सव्वविरइगहणविसिटुाणुटुाणकरणेणं' ति । तं चायण्णिऊण भणियं भयवया, जहा— 'सोम ! मा खणमवि काहिसि पमायं' । तओ पणमिऊण भणियं सुलसेण, जहा - 'भयवं ! इच्छामो अणुसासणं' ति । एयंतरम्मि वसुहाहिवेण जंपियं, जहा - 'सोम ! करेहि नियसमीहियं, नाहमेत्थऽत्थे विबंधगो, जओ ममाऽवि सूरिदिणयरवयणकिरिणपरद्धं पणटुं चारित्तमोहणीयतमंधयारपडलं । तओ अहमवि रजसुत्थकरणाणंतरं १० करिस्सामि जिणइंदपहुप हासियवरपवयणपणीयमुणिवरनियरासेवियपहाणचरणंगीकरणेण सहलत्तणं माणुसत्तणस्स' त्ति जंपिऊण उट्ठिओ मेइणीसरो, बंदिऊण य सूरिपयपंकयं गओ निययभवणे । आपुच्छिऊण मंति-सामंताईए प्राविओ १. अहमवि नास्ति जे० ॥ सुलससावगस्स अक्खाणयं ७७९
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy