________________
सिरिसंतिनाहचरिए
सुलससावगस्स पुव्वभववुत्तं
काउं तो सामगि रज्जे डावेत्तु नंदणं निययं । सिरिअमरचंदसहिओ राया निक्खमइ गुरुपासे ॥३८॥६५४९॥ साहू वि अमरचंदो गहियवओ बारसण्ह अंगाणं । जा पजंते पत्तो ता सूरिपयम्मि संविओ ॥३९॥६५५०॥ जाओ य चउन्नाणी बहुमुणिपरिवारसंजुओ संतो । इह विहरंतो पत्तो तं मुणसु मम चिय नरिंद ! ॥४०॥६५५१॥ इय एवं तुह कहियं निययं निव्वेयकारणं राय !"। राया वि भणइ 'भयवं! इच्छामि अणुग्गिहीओ हं' ॥४१॥६५५२॥
एत्थंतरम्मि य कहतरं वियाणिऊण पुच्छियं सुलसेण- ‘भयवं ! किं पुण कारणं, ज मह लद्धा लद्धा लच्छी खयं गया ?' । तओ भयवया भणियं– 'सोम !, "जं दाणं दिंतेहिं खंडिज्जइ अंतरंतरा भावो । तं अंतरिया रिद्धी जायइ नत्थेत्थ संदेहो ॥१॥६५५३॥ ता सोम ! तुमए वि अन्नजम्मे दाणं देंतेण अंतरंतरा खंडिओ भावो, ता तस्स कम्मस्स फलमेयं ति । जओ तुम अन्नजम्मे इओ तइए भवे तंबायरे गामे तारचंदो नाम कोऽबिओ अहेसि । तत्थ य तुमं पयईए चेव दाणसद्धओ देसि 20 अणेगाणं किविण-वणीमग-समण-माहणाईण जहाविभवाणुरूवं दाणं । पडिवन्नं च केणाऽवि कालेण सावगत्तणं । तत्थ वि पडिलाहेसि पइदिणं भत्तिभरणिभरो सुसाहुणो, खंडेसि य अंतरंतरे भावं, जहा- 'संपयं न दाहामि' । दटुण य मुणिणो पुणो समुल्लसइ भावो । ता एवं तए अणेगहा दिन्नं दाण, अणेगहा य खंडिओ भावो । समाहीए आउक्खएण मरिऊण समुप्पन्नो सोहम्मे कप्पे । तओ य चविऊण एस तुम सुलसो समुप्पन्नो।
७७८