________________
सिरिसंति- नाहचरिए
सुलससावगस्स अक्खाणयं
एवं च चिंतिऊणं परिमाणं नियमणे करेऊण । सेसं च देइ दव्वं जिणभवणाईसु जे अहियं ॥२७१॥६४८०॥ एत्तो य केत्तियम्मि वि काले गच्छंतयम्मि सुलसस्स । पुवकयकम्मदोसा सा वि हु रिद्धी परिक्खीणा ॥२७२॥६४८१॥ तं परिखीणं नाउं जा सुलसो दुम्मणो खणं जाओ। ता सो पुणो वि देवो समागओ ओहिनाणाओ ॥२७३॥६४८२॥ भणइ य 'भो भो सुपुरिस ! किं संपइ दुम्मणो तुम जाओ? । जइ कह वि गया रिद्धी केत्तियमेत्तं इमं मज्झ' ॥२७४॥६४८३॥ इय भणिउं विविहाओ फुरंतकिरिणाओ रयणरासीओ । तस्स गिहपंगणम्मि सहस चिय कुणइ पयडाओ॥२७५॥६४८४॥ ५ तं दटुणं सुलसो जंपइ 'मा मित्त ! एरिसं कुणसु । जेण परिग्गहमाणं संपइ विहियं अओ मज्झ ॥२७६॥६४८५॥ कप्पति न एयाओ, जम्हा हु परिग्गहो भवे अहिओ' । इय सोऊणं देवो तुट्ठो चित्तम्मि सो अहियं ॥२७७॥६४८६॥ भणइ 'महाभाग ! तए अचंतं सोहणं इमं विहियं । जं सि कयं परिमाणं, ता लेसु जहिच्छियं दव्यं ॥२७८॥६४८७॥ सूलसो वि निययमाणेण लेइ देवो वि देवलोगम्मि । जाइ तयं वंदित्ता, पूएइ इमो वि देव-गुरू ॥२७९॥६४८८॥ अन्नम्मि दिणे सुलसो वच्चइ उज्जाणदंसणटाए । तत्थ कहिचिवि पेच्छइ निहाणयं पायडीहूयं ॥२८०॥६४८९॥ तो ण वि गेण्हइ एसो 'वयभंगो मा हु मे भवेजाहि' । तं च निरिक्खंतो सो दिवो रायस्स पुरिसेहिं ॥२८१॥६४९०॥ "किं कारणं इमेणं आणं एयं निरिक्खियं सुइरं?" । इय चिंतिऊण तेहिं वि गंतूण निहालियं सव्यं ॥२८२॥६४९१॥
७७१
१. से जे०।