________________
सुलससावगस्स अक्खाणयं
सिरिसंति- "नूणं दटुणऽम्हे न लेइ पच्छन्नयं तु गेण्हेही" । दूरट्रिएहि तेहिं निरूविओ जाव सत्त दिणे ॥२८३॥६४९२॥ नाहचरिए तत्तो णिवस्स सिटुं रण्णा वि हु भाणियं जहा 'पुण वि । जोयह तओ निरुत्तं, किं लेइ न व ? त्ति दूरत्था' ॥२८४॥६४९३॥
तीए दिसाए वि इमो न जाइ कइया वि ताव पुरिसेहिं । गंतुं णिवस्स सिटुं जह 'सामि ! न देइ दिटुिं पि' ॥२८५॥६४९४॥ हक्कारित्ताण तओ भणिओ राएण 'किं तए भद्द ! । गहियं नेय निहाणं?', सुलसो वि पयंपए 'देव ! ॥२८६॥६४९५॥ * अत्थि परिग्गहमाणं वयं तओ तेण तं न मे गहियं । तो राया परितुट्टो 'पभणइ भंडारिओ होहि ॥२८७॥६४९६॥ ५ सो भणइ 'देव ! मा देहि एरिसं अज्ज मज्झ आएसं । दटुण जेण दव्यं चलइ निरीहाण वि मणं' ति ॥२८८॥६४९७॥ तं सोऊणं राया विसेसपरिओसनिभरो भणइ । 'कायव्यमेव एवं मह उवरोहेण अवियप्पं ॥२८९॥६४९८॥ एक्कं ता सेटुि पयं विजइ तुह कुलकमागयं चेव । बीयं च पुणो एयं, अओ परं मा भणिज्जासि' ॥२९०॥६४९९।। इय णिवउवरोहेणं पडिवज्जइ तं, तओ निवेणाऽवि । नाणाविहाहिं पूयाहिं पूइओ जाइ णियभवणे ॥२९१॥६५००॥ चिंतइ "कह उवरोहे निवेण एवंविहे अहं खित्तो? । ता वासरेहि केहिं वि गएहि घेच्छामि सामण्णं" ॥२९२॥६५०१॥ १०॥
इय चिंतिऊण पालइ भंडारं नरवरस्स जा सेट्ठी । अह अन्नया य पत्तो सूरी सिरिअमरचंदो त्ति ॥२९३॥६५०२॥ * बद्धाविओ य सलसो पुरिसेणेगेण हटुतट्टेण : जह 'सामि ! समोसरिओ सूरी सिरिअमरचंदो' त्ति ॥२९४॥६५०३॥
७७२
१. सिद्धिप का०॥