________________
सिरिसंतिनाहचरि
एवं चिंतंतेण गहिये हत्थे तं रयणं । विभावियं च जहा - 'लद्धो वग्घ- सीहाणं नासणोवाओ, ता काऊण एवं करतलत्थं उत्तरामि' त्ति । तहेव उत्तरिउमाढत्तो । तं च सिहिसिह व्व पजलंतयं निएऊण पणट्ठा बग्घ-सीहा । एसो वि तस्स चेव पयासेण गंतुमाढत्तो जाव विहाया रयणी । संगोवियं रयणमोवट्टियाए । वणफलकयपाणवित्ती य दिणसत्तगेण य पत्तो वसिमपच्चासन्ने, तत्थ य रयणीए पसुत्तो एगस्स य पव्वयस्स सन्निहीए । अद्धस्तसमए य जाव उडिओ सरीरचिंताए ताव पेच्छए तस्स गिरिवरस्स निगुंजे पञ्जलंतजलणसमुञ्जोयं । तं च दहूण कोउगेण गओ तत्थ । समारूढो पव्वयग्गे । तम्मि य एगपएसे पेच्छए धाउव्याइए धाउं धर्मेते । तत्थ य ताण सामग्गिं दद्दूण चिंतियमणेण“ अहो ! धाउव्वाइया एए धाउं धर्मति जओ दीसंति पासे ओसहीओ भमराइसामग्गी य । ता पञ्चासन्नीहोऊण मिलामि एएसिं । पाडेमि एयाण सहायत्तणेण पभूयकणयं" ति । तओ उवसप्पिऊण भणियं जहा— 'वीसमंतु भमरा, मिलउ रसिंदो, एगीभवंतु ओसहीओ आवट्टउ सव्वं, पडउ वसुहार' त्ति । तं च सोऊण 'अहो ! सागयं सागयं वाइयस्स' त्ति भणमाणेहिं दिन्नमासणं । निसन्नो य एसो । कया धाउव्यायसंकहा । तओ तेहिं 'महाधाउव्वाइओ एसो' त्ति अणुमन्नियमत्तणो सयासे अवत्थाणं । पुच्छिओ य - 'किमत्थि तुज्झ संवलयं ? ' । तेण भणियं— 'न
१. पजलतं जल पा० विना ॥ २. धमंते जे० का० ॥
सुलससावगस्स अक्खाणयं
७६५