________________
सुलससावगस्स अक्खाणयं
सिरिसंति- सा वि हु तेणं मुक्का भयभीया जाइ नासिउं तुरियं । एसो वि उडिऊण चलिओ एग दिसं घेत्तुं ॥२१६॥६४२५॥ नाहचरिए एत्थंतरम्मि दिट्ठो गएणं एगेण गिरिसरिच्छेणं । तो तग्गहणनिमित्तं पहाविओ करिवरो सिग्धं ॥२१७॥६४२६॥ एसो वि हु तं दटुं चिंतइ “एयतयं, महं जायं । कम्मवसेणं जं किर पढिजए पंडियजणेण ॥२१८॥६४२७॥ अपि च
"एकस्य दुःखस्य न यावदंत, गच्छाम्यहं पारमिवाऽर्णवस्य ।
___तावद् द्वितीयं समुपस्थितं मे, छिद्रेष्वनाःबहुली भवन्ति" ॥२१९॥६४२८॥ तहा वि पुरिसयारो न मोत्तव्यो" त्ति नासतो गहिओ तेण करिवरेणं । रोसाभिभूएण य पक्खित्तो अंबरतले, ॐ भवियव्ययावसेण य पडतो लग्गो महातरुसाहाए, समारूढो य तरुवरसिहरे । हत्थी वि जाव रोसावितो वह देइ
रुक्खखंधे ताव समागओ तत्थ सीहो । तेण य समागएण विणिवाइओ हत्थी । जाव किर तं भक्खेड सीहो ताव तत्थ आणे समागओ महावग्यो । ताण वि दोण्ह वि तस्स हथिस्स कएण समावडियं जुल्झं । जुझंताण य तहेव समागया रयणी । अत्थमिओ दिणमणी । जायं तमंधयारं । एत्थंतरम्मि य दीवयसमुजोओ व्व वियंभिओ एगाए साहाए समुज्जोओ। १० तओ कोउगवसेणं जाव निरूवेइ ताव पेच्छइ पक्खिकुलाए एग महारयणं विसहरहड्डाणि य । तओ वियप्पियमणेण “विसहरफणारयणमेयं भविस्सइ, जओ दीसति एयाणि भुयगट्ठियाणि, नागो य पक्खिणा आणीओ भविस्सइ" त्ति ।
७६४
१. वेज्झं पा० ।। २. जायमंव का०॥